Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 413
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९७९] » “नियुक्ति: [६४३] + भाष्यं [३०८...] + प्रक्षेपं २७..." . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६४३|| पीओप-8-चन्दनं यदि म कुर्वन्ति अविनयेन वा कुर्वन्ति आवस्सिकां च यदि न करोति अविनयेन वा करोति स्खलन का नियुक्तिः गच्छंती यदि सम्मादी भवति तम वा सेपामन्यतमस्य यदि भवति, पवमेमियाघाती मवति । तथा 'दिया त्ति श्रव-४ विधिः नि. द्रोणीया जानेन्द्रियादीनोमिन्द्रियाणां ये विषयास्ते अननुकूली भवन्ति ततीन गृह्यते, एतदुक्त भवति- यदि छिन्धि मिन्धीत्येवमादि६४०.६४४ वृत्तिः ऋण्वन्ति शब्द तती निवर्तते, एवं गन्धश्चाशुमो यदि भवति, यत्रं गन्धसत्र रस इति, विरूप पश्यन्ति रूप किश्चिद्, ॥२०१९ एवं सर्वत्र योजनीयं ततो निर्गच्छन्ति । संथा दिग्मोहश्च यदि भवति तती नगृह्यते, तारकांश्च यदि पतम्ति वर्षणं था यदि मवति तत एभिरनन्तरोक्तैर्व्याघातैः कालो न गृह्यते, अस्वाध्यायिकं च यदि भवति, तथा यदि पुनर्जजतां भुत ज्योतिवा-अधिः उदधीती वा भवति ततो निवसन्तै, यथा तु पुनरुक्कलक्षणी व्यापाती न भवति तदा निव्यायात सति द्वाविव तिष्ठतो दिशी मिरुपयन्सी क्षणमात्र । तथा एभिश्च कालभूमी गैतानामुपधाती भवति यदि तंत्र कालमण्डलकै गौरुपविष्टा, आदिग्रहणान्महिपादिवी उपविष्टी मवति ततो व्यापाता, कदापिता तस्या कालमूमौ संसर्पगा। पिपीलिकादय उत्तिरन् सतश्च व्यापाता, दाचिद्वा कपिहसित-विरलबानरमुखहसितं मवति, अथवा कपिहसितउदितयं वा दोसर जले पो विद्युत् वा भवति, उल्कापातो वा भवति, गजितध्वमिवी श्रूयते, एभिः सर्वव्यापाता कालस्य, CRORSE दीप 594 S+ अनुक्रम [९७९] C ॥२०॥ सज्झायमतिता कणगे वहणतो मियतीत लाए दंडधारी मा घोल गडए क्षमा ।। १४४॥ एवं ते कालपेलानिरूपणा निर्गत खाध्यायमकुणा एकायाः कालबैलां निरूपयन्ति, अब तत्र न पश्यन्ति ~413~

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472