Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९७२] » “नियुक्ति : [६३६] + भाष्यं [३०८...] + प्रक्षेपं [२७...]" 6 . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष
प्रत गाथांक नि/भा/प्र ||६३६||
नियुक्तिः दोणीया वृत्तिः
॥२०॥
द्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकमतिचारं चिन्तयति, तेऽपि गुरौ तथास्थिते तूष्णीभावेन कायोत्सर्गस्था एव देवसिकमतिचारं चितयन्ति । अन्ये त्वाचार्या एवं बुघते, यदुत ते साधवः सूत्रा) क्षरन्तस्तावत् नि. ६३५. | तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एवं सामायिकसूत्रं समकं मनसा पठन्ति, ६३७ कालततः सामायिकं पठित्वाऽतिचारं चिन्तयंति, आयरिओ अप्पणो अतियारं द्विगुणं चिंता, किंनिमित्तं, ते साहुणो बहुगंद्रग्रहणविधिः हिंडिया ततो तत्तिएण कालेण चिंति न सकति ।।
नि.६३९ जो होज उ असमत्थो बालो बुहो गिलाणपरितंतो। सो आवस्सगजुत्तो अच्छेजा निज्जरापेही ॥ ६३७॥ 1 Bा यस्तु साधुरनागतकायोत्सर्गकरणेऽसमर्थो भवेद्वालो वृद्धो रोगा? ज्वरादिना स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमण-18
भूमौ उपविष्टः कायोत्सर्ग करोति, एवं निर्जरापेक्षी तिष्ठेत् ।। | आवासगं तु काउंजिणोचदि गुरूवएसेणं । तिन्निथुई पडिलेहा कालस्स विही इमो तत्थ ॥६३८॥ ठा एवमनेन क्रमेणावश्यकं कृत्वा परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्च स्तुतित्रयं पठन्ति स्वरेण प्रवर्द्धमानमक्षरैर्वा,प्रथमा श्लोकेन स्तुतिद्धितीया बृहच्छन्दोजात्या बृहत्तरा तृतीया बृहत्तमा एवं प्रबर्द्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति, ततः कालस्य प्रत्युपेक्षणार्थ निर्गच्छन्ति, किं कालस्य ग्रहणवेला वर्ततेन वा? इति, तत्र च-कालबेलानिरूपणे एष विधिरिति वक्ष्यमाणः।। दुविहो य होइ कालो वाघातिम एयरो य नायचो । वाघाओ घंघसालाएँ घट्टणं सहकहर्ण वा ॥ ६३९॥ ४ ॥२०॥ द्विविधो भवति कालो-व्याघातकाल इतरश्च-अव्याघातकालः, तत्र व्याघातकालं प्रतिपादयन्नाह-व्याघातः 'घड-1
दीप
KARISAR
अनुक्रम [९७२]
अथ कालग्रहण-विधि: वर्णयते
~411~

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472