Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 409
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [९६६] .→ “नियुक्ति: [६३०] + भाष्यं [३०८...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६३०|| श्रीओघ- पुनश गोच्छको या पात्रकस्योपरि दीयते पछी पष्टिलहणीर्य पत्तीबंधों पडलाई रयत्ताण पत्तय वैव, यदि मत्तो रिको नियुक्ति तो एवं, अह रिकी सो चैव परम निक्खिप्पई, पुनश्च मात्रकै निक्षिप्य स्वकीयमवग्रह-पतदहं प्रत्युपेक्षते, ततो गुरुपद्रोणीया तीनो सत्का उपधयः प्रत्युपेक्ष्यन्तै मक्ताधिकः, 'अणुण्णवण'त्ति ततो गुरुममुज्ञापयति, यदुत 'सैदिसह ओहियं पडि-1 वृत्तिः लेहेमोसि ततः शेषाणि-गग्छसाधारणानि पात्राणि वखाणि च अपरिभोग्यानि यानि तानि प्रत्युपेक्षम्ते, ततः स्वकीर्य ॥१९९॥ ४ पायपुंछणगं-रजोहरणं च प्रत्युपेक्षन्ते, भक्काथिम एवंमनेन क्रमेण प्रत्युपेक्षण कुर्वन्ति ।। जस्स जहा पडिलेहा होए कया सो तहा पढाई साहू । परियडे व पयओ करेइ वा अनवावारं ॥ ॥३१॥ पुनश्च यस्य साधीर्यथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठिता स सथैव पठति परिवर्सयति वा-गुणयति वा पूर्वपठित प्रयत:-प्रयलेन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापारं-किचिदिप्तिकर्मयोग, यदिवाऽन्य व्यापार तूर्णनादि करोति। दाउभागवसेसाए परिमाए पडिकमि कालस्स | उच्चारे पासवणे ठाणे चवीसई पहे।। १३९॥ अहियासिया उ अंतो आसने मज्झि तह य दरेय । तिन्नेव अणहियासी अंतो छन् उच्च बाहिरओ ॥ ६६३ ।। एमेव ये पासवणे वारस चउवीसई तु पेहिती । कालस्सवि सिन्नि भवे अहसूरो अस्थमुथयाई ।। ६३४॥ एवं स्वाध्यायादि कृत्वा पुनश्चतुभांगावशेषीयां चरमपौरुष्या प्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपेक्ष्यन्ते, किम- मर्थम् , उच्चारार्थ तथा प्रश्रवणार्थ च स्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्ते । इदानीं क ताः स्थण्डिलभूमयः प्रत्युपेक्षणीयाः इत्यत आह अधिकासिका भूमयो याः सजावेगेनापीडितः सुखेनैव गन्तु शक्तीति ता एवैविधाः 'अन्तः' PRIRAORTSAPAN वस्त्रादिप्र. त्युपक्षणा नि.६२९ पठनादि नि.६३० भूमित्रयप्रत्युपंक्षणा नि.६३१६३४ दीप अनुक्रम [९६६] १९९॥ ~409~

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472