________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९६६] .→ “नियुक्ति: [६३०] + भाष्यं [३०८...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६३०||
श्रीओघ- पुनश गोच्छको या पात्रकस्योपरि दीयते पछी पष्टिलहणीर्य पत्तीबंधों पडलाई रयत्ताण पत्तय वैव, यदि मत्तो रिको नियुक्ति तो एवं, अह रिकी सो चैव परम निक्खिप्पई, पुनश्च मात्रकै निक्षिप्य स्वकीयमवग्रह-पतदहं प्रत्युपेक्षते, ततो गुरुपद्रोणीया
तीनो सत्का उपधयः प्रत्युपेक्ष्यन्तै मक्ताधिकः, 'अणुण्णवण'त्ति ततो गुरुममुज्ञापयति, यदुत 'सैदिसह ओहियं पडि-1 वृत्तिः
लेहेमोसि ततः शेषाणि-गग्छसाधारणानि पात्राणि वखाणि च अपरिभोग्यानि यानि तानि प्रत्युपेक्षम्ते, ततः स्वकीर्य ॥१९९॥
४ पायपुंछणगं-रजोहरणं च प्रत्युपेक्षन्ते, भक्काथिम एवंमनेन क्रमेण प्रत्युपेक्षण कुर्वन्ति ।।
जस्स जहा पडिलेहा होए कया सो तहा पढाई साहू । परियडे व पयओ करेइ वा अनवावारं ॥ ॥३१॥
पुनश्च यस्य साधीर्यथैव प्रत्युपेक्षणा भवति 'कृता' परिनिष्ठिता स सथैव पठति परिवर्सयति वा-गुणयति वा पूर्वपठित प्रयत:-प्रयलेन करोति चान्यसाधुना समभ्यर्थितः सन् व्यापारं-किचिदिप्तिकर्मयोग, यदिवाऽन्य व्यापार तूर्णनादि करोति। दाउभागवसेसाए परिमाए पडिकमि कालस्स | उच्चारे पासवणे ठाणे चवीसई पहे।। १३९॥
अहियासिया उ अंतो आसने मज्झि तह य दरेय । तिन्नेव अणहियासी अंतो छन् उच्च बाहिरओ ॥ ६६३ ।। एमेव ये पासवणे वारस चउवीसई तु पेहिती । कालस्सवि सिन्नि भवे अहसूरो अस्थमुथयाई ।। ६३४॥
एवं स्वाध्यायादि कृत्वा पुनश्चतुभांगावशेषीयां चरमपौरुष्या प्रतिक्रम्य कालस्य ततः स्थण्डिलानि प्रत्युपेक्ष्यन्ते, किम- मर्थम् , उच्चारार्थ तथा प्रश्रवणार्थ च स्थानानि चतुर्विशतिपरिमाणानि प्रत्युपेक्षन्ते । इदानीं क ताः स्थण्डिलभूमयः
प्रत्युपेक्षणीयाः इत्यत आह अधिकासिका भूमयो याः सजावेगेनापीडितः सुखेनैव गन्तु शक्तीति ता एवैविधाः 'अन्तः'
PRIRAORTSAPAN
वस्त्रादिप्र. त्युपक्षणा नि.६२९ पठनादि नि.६३० भूमित्रयप्रत्युपंक्षणा नि.६३१६३४
दीप
अनुक्रम [९६६]
१९९॥
~409~