Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 408
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||६२९|| दीप अनुक्रम [ ९६५ ] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ९६५ ] • → “निर्युक्ति: [ ६२९] + भाष्यं [ ३०८... ] + प्रक्षेपं [२७... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/१] मूलसूत्र-[२/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ← तत्तो गुरू परिन्ना गिलाणसेहाति जे अभन्सट्ठी । संदिसह पायमत्ते य अप्पणो पहगं चरिमं ॥ ६२९ ।। पट्टा मत्तय संयमोग्गहो य गुरुमाझ्या अणुन्नवणा। तो सेस पायवत्थे पाउंछणगं च भत्तट्ठी ॥ ६३० ॥ अत्र च प्रत्युपेक्षणायां पूर्वोद्दिष्ट एव विधिः, 'मुखवस्त्रिकादिका प्रत्युपेक्षणा' एवमादिः, तथा पात्रस्यापि "सोत्ताइओवडत्तो तलेसो" इत्येवमादिः इहापि स एव प्रत्युपेक्षणायां विधिर्द्रष्टव्यः, यदत्र नानात्वं योऽतिरिक्तो विधिर्भवति तं विधिमहं वक्ष्ये 'समासेन' सङ्क्षेपेण, तत्र ये ते प्रत्युपेक्षकास्ते द्विविधाः - भक्तार्थिका भुक्ताः 'इयरा य' इतरे च उपवासिकाश्च ज्ञातव्याः, 'द्वयोरपि' भक्तार्थिकाभक्तार्थिकयो: 'आदी' प्रथमं प्रत्युपेक्षणा तुल्या इयं वेदितव्या, 'मुहणंतगतकार्य' प्रथमं सुखवस्त्रिकां प्रत्युपेक्षन्ते ततः 'स्वकार्य' निजदेहं प्रत्युपेक्षन्ते मुखवस्त्रिकया, इयं तावद्भक्ताभक्ताथिंकयोस्तुल्या प्रत्युपेक्षणा, इदानीमभक्तार्थिकानां प्रत्युपेक्षणायां विधिं प्रदर्शयति, तत्र 'ततः' मुखवस्त्रिकाकाय प्रत्युपेक्षणानन्तरं 'गुरु'त्ति गुरोः संबन्धिनीमुपधिं प्रत्युपेक्षन्ते, 'परिण्ण'त्ति परिज्ञा-प्रत्याख्यानम् एतदुक्तं भवति - अनशन - स्थस्य संबन्धिनीमुपधिं प्रत्युपेक्षन्ते तथा शैक्षकः- अभिनवप्रव्रजितः शिक्षणार्थं अर्पितः तदीयामुपधिं तस्यैवाग्रतः प्रत्युपे - क्षंते, आदिग्रहणात् वृद्धादिसंबंधिनीमुपधिं प्रत्युपेक्षते, येऽभक्तार्थिनस्ते एवमनेन क्रमेण कुर्वन्ति प्रत्युपेक्षणां, ततो गुरुं संदिशापयित्वा 'संदिसह इच्छाकारेणं ओहियं पडिलेहेमि' एवं भणित्वा 'पार्थ' पतग्रहं प्रत्युपेक्षन्ते, मात्रकं चात्मीयं प्रत्युपेक्षन्ते, ततश्च सकलमुपधिं प्रत्युपेक्षन्ते तावद्यावच्चोलपट्ट्कश्चरममपि प्रत्युपेक्षन्ते । एसो ताव अभत्तट्ठियाण पडिलेहणविही । इदानीं भुक्तानां विधिं प्रतिपादयन्नाह - मुखवस्त्रिकां प्रत्युपेक्ष्य तयैव कार्य प्रत्युपेक्ष्य ततः 'पट्टगं'ति चोलपट्टगं प्रत्युपेक्षन्ते, For Parts Only ~408~ rary org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472