Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 385
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८८२] .→ “नियुक्ति: [५६६...] + भाष्यं [२८८] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||२८८|| द्रोणीया वृत्ति ॥१८७॥ भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावद्भुते यावत्सर्व भोजनं निष्ठितंद्रग्रहणवि|तच्चैकेन बहुभिर्वा भोक्तव्यं, वर्जयित्वा धूमाङ्गारक, द्वेषरागौ वर्जयित्वेत्यर्थः । इदानीं वदनप्रक्षेपणशोधि दर्शयन्नाह- |धिः भा. असुरसुरं अचवचवं अदुयमविलंबिअं अपरिसार्डि।मणवयणकायगुत्तो जइ अह पक्खिवणसोहि।।२८९॥(भा०२. | असुरसुर भुङ्क्ते-सरडसरडं अकरितो 'अचवच' बल्कमिव चर्वयन् न चवचवावेइ, तथा 'अद्रुतम्' अत्वरितं, तथा 8 संसाररा'अविलम्बितम्' अमन्धरं अपरिशाटि मनोवाकायगुप्तो भुञ्जीत, न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत सारते नि. ९७५७२ को इमं भक्खेइ ? जो अम्हारिसो न होइ, कारण उद्घोसए मुहेण न देइ, एवं त्रिगुप्तस्य भुञ्जानस्य प्रक्षेपणशोधिर्भवति । | उग्गमउप्पायणासुद्धं, एसणादोसवज्जि। साहारणं अयाणतो, साहू हवइ असारओ॥५६७ ।। उग्गमउपायणासुद्धं एसणादोसवज्जिअं । साहारणं वियाणतो, साह हवह ससारओ ॥ ५१८॥ उम्गमउप्पायणासुद्धं, एसणादोसवजिअं । साहारणं अयाणतो, साहू कुणइ तेणिों ॥ ५६९॥ उग्गमउप्पायणासुद्धं, एसणादोसवजि साहारणं वियाणतो, साह पावह निजरं ॥ ५७० ॥ अंतंतं भोक्खामित्ति बेसए भुंजए य तह चेव । एस ससारनिविट्ठो ससारओ उहिओ साहू ।। ५७१ ॥ एमेव य भंगति जोएयचं तु सारनाणाई। तेण सहिओ ससारो समुहवणिएण दिलुतो ।। ५७२॥ ॥१८७॥ । उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं 'साधारणं' सामान्यं गुडादि अजानान:-अतिमात्रं दुष्टेन भावेन आददानः योऽसौ पतगहो भ्रमति तस्मात् साधुः 'असारकः' अप्रधानज्ञानदर्शनचारित्राण्यङ्गीकृत्यासारः स भवति । तथा उद्गमो दीप अनुक्रम [८८२] ~385

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472