Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९४६] .→ “नियुक्ति: [६११] + भाष्यं [३०७] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६११||
दीप
श्रीओप- लयं, तत्राप्ययं विशेषः क्रियते यदुत तदेव जाउलयं मृदु गृह्यते, तथा 'तुष्पतरय'ति स्निग्धतरं तदेव जाउलयं गृह्यते, उक्त अजाता नियुक्ति द्रव्योत्कृष्ट, इदानी क्षेत्रकालोत्कृष्टप्रतिपादनायाह-'जस्थ व जं अच्चियं दोसु' द्वयोरिति-क्षेत्रकालयोर्यद्वस्तु यत्र पूजितं | पारिष्ठाप
दतत्तत्र गृह्यते, एतदुक्तं भवति-यद्यत्र क्षेत्रे बहुमतं द्रव्यं तत्तस्मिन् क्षेत्रे उत्कृष्टमुच्यते, तच ग्राह्य, तथा यद्वस्तु यस्मिन् वृत्तिः काले बहुमतं तत्तस्मिन् काले उत्कृष्टमुच्यते, भावोत्कृष्टं पुनर्नियुक्तिकारेणैव व्याख्यातं । उक्त प्रसङ्गागतम्, इदानीमा
६१०-६१३ ॥१९६॥
यदुक्तं आचार्यादीनां गृहीतं सद्यथोद्धरति तथा प्रतिपादयन्ताहदा लाभे सति संघाडो गेण्हइ एगो उ इहरहा सचे । तस्सप्पणो य पजत्त गेण्हणा होइ अतिरेगं ॥ ६१२॥ | यदि तत्र क्षेत्रे घृतादीनां स्वभावेनैव लाभोऽस्ति ततस्तत्र लाभे सति आचार्यस्यैक एव सङ्घाटकः प्रायोग्यं गृह्णाति, इहरह'त्ति यदा तत्र क्षेत्रे न मायोवृत्त्या प्रयोगस्य लाभः तदा सर्व एव सङ्काटकास्तस्याचार्यस्य प्रायोग्य पर्यास्या गृहन्ति, ततश्च तस्याचायस्यात्मनश्चार्थाय पर्याप्तग्रहणे सत्यतिरिक्तं भवति, ततश्च तत्परिष्ठाप्यत इति । इदानीं 'गिलाणे'त्तिव्याख्यानयनाह
गेलन्ननियमगहणं नाणत्तोभासियंपि तत्थ भवे । ओभासियमुबरिअं विगिंचए सेसगं भुंजे ॥ ६१३ ॥ ग्लानस्य नियमेन प्रायोग्यग्रहण कर्तव्यं, यदि परं नानात्वं 'ओभासियंपि' प्रार्थितमपि तत्र ग्लाने भवति, ग्लानार्थे | ॥१९॥ प्रायोग्यस्य च प्रार्थनमपि क्रियते, ततश्च ओभासित-प्रार्थितं सद् ग्लानार्थ पुनश्च यदुद्धरति ततस्तद् 'विगिच्यते' परित्य-| ज्यते, 'सेसयं भुजेत्ति शेष यदनवभासिअं-अप्रार्थितमुरितं तद्भुजीत कश्चित्साधुरिति । माघूर्णकोऽप्याचार्यचयाख्यात एव द्रष्टव्यः । इदानी दुर्लभत्ति व्याख्यानयन्नाह
CASSAGAR
अनुक्रम [९४६]
SAREastatinintimational
awralaanasurary.orm
~403~

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472