Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 368
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [८२५] » “नियुक्ति : [५२३] + भाष्यं [२७४...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||५२३|| 'इतरोऽपि' अमण्डल्युपजीवकः,तत्र यो मण्डल्युपजीवकः स साधुर्गुरुसगासं गत्वा तमेव गुरुं भणति-यथा हे आचार्याः संदिशत-ददत यूयमिदं भोजन प्राघूर्णकक्षपकअतरन्तवालवृद्धशिक्षकेभ्यः साधुभ्य इति । पुनश्च दिपणे गुरूहि तेर्सि सेसं भुंजेज गुरुअणुन्नायं । गुरुणा संविट्ठो वा दाउं सेसं तओ भुंजे ॥ ५२४ ॥ । एवमुक्तेन सता गुरुणा दत्ते सति तेभ्यः-प्राघूर्णकादिभ्यो यच्छेषं तद् भुञ्जीत गुरुणाऽनुज्ञाते सति, यदिवा गुरुणा 'सन्दिष्टः उक्तः यदुत त्वमेव प्राघूर्णकादिभ्यः प्रयच्छ, एवमसौ साधुणितः सन् दत्त्वा प्राघूर्णकादिभ्यस्ततः शेष यद् भक्तं तत्रुझे । एवं न केवलमसौ माघूर्णकादिभ्यो ददाति अन्यानपि साधूनिमन्त्रयति, तत्र यदि ते गृह्णन्ति ततो निर्जरा, अथ न गृहन्ति तथाऽपि विशुद्धपरिणामस्य निरैवेति ॥ एतदेवाहइपिछज्जन इच्छित व तहविय पयओ-निमंतए साहू । परिणामविसुद्धीए अ निजरा होअगहिएवि ॥ ५२५॥ इच्छेत् कश्चित्साधुर्नेच्छेद्धा तथापि प्रयत्नेन-सद्भावेन निमन्त्रयेत्साधून , एवं सद्भावेन निमन्त्रयमाणस्य 'परिणामविशुख्या'चित्तनैर्मल्यान्निर्जरा भवति-कर्मक्षयलक्षणाऽगृहीतेऽपि भक्ते । अथावज्ञया निमन्त्रयति ततोऽयं दोषःभरहेरवयविदेहे पन्नरसवि कम्मभूमिगा साह । एकमि हीलियमी सबे ते हीलिया हुंति ॥ ५२६ ॥ भरहेरवयविदेहे पन्नरसधि कम्भभूमिगा साहू । एकमि पूजयंमी सबे ते पूइया टुंति ॥ ५२७॥ अह को पुणाद नियमो एकमिवि हीलियंमि ते सो। होति अवमाणिया पूइए य संपूइया सवे ॥ ५२८ ।। नाणं व दसणं वा तवो य तह संजमो य साहुगुणा । एक्के सवेमुवि हीलिएसु ते हीलिया हुंति ॥ ५२९ ॥ दीप अनुक्रम [८२५] ~368~

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472