Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८६५] .→ “नियुक्ति: [५५७] + भाष्यं [२८०...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५५७||
दीप
श्रीओघ
तथा भवति च सुखेन विवेकः-त्यागोऽतिरिक्तस्य तस्य पानकस्य, तथा सुखेन वाऽऽचमनं सागारिकस्याग्रतः क्रियते, एवनियक्तिमर्थ गलनं क्रियत इति । कियन्ति पुनः पात्रकाणि गलितद्वस्य भियन्ते ? इत्यत आह
नि. ५५५द्रोणीया एक व दो व तिन्नि व पाए गच्छप्पमाणमासज्ज । अच्छदवस्स भरेजा कसहवीए विर्गिचेजा ॥५५७॥ ५५९ प्रथ
एक द्वे वीणि वा पात्रकाणि श्रियन्ते, गच्छप्रमाणं ज्ञात्वा चतुष्प्रभृतीन्यपि भ्रियन्ते स्वच्छद्रवस्य, तत्र च गलिते सति कसट्ट-कचवरं वीजानि च-गोधूमादीनि 'विनिश्चेत्' परित्यजेत् , एवं तावत् पात्रकर्णेनापि उदकमपवृत्त्य पानकग-18
नि. ५६० ॥१८॥
लनं क्रियते । अथ पुनस्तत्र कीटिकामर्कोटिकादयः प्लवमाना दृश्यन्ते ततस्तत्र गलिते को विधिः' इत्यत आह
भूइंगाईमकोडएहि संसत्तगं च नाऊणं । गालेज छच्चएणं सउणीघरपण व दवं तु ॥५५८॥ मुइंगा-कीटिका मर्कोटकाश्च तैः संसक्तं ज्ञात्वा गालयेत् 'छचएणं' वंशपिटकेन शकुनिगृहकेन वा गालयेत् तद् द्रवं॥ इय आलोइयपट्टविअगालिए मंडलीइ सहाणे । सज्झायमंगलं कुणइ जाय सबे पडिनियत्ता ॥५५९॥ द 'इय'त्ति पूर्वोक्तविधिना आलोचिते सति प्रस्थापिते स्वाध्याये गलिते च पानके पुनश्च मण्डल्यां स्वस्वस्थाने उपविश्य स्वाध्यायमङ्गलं करोति-स्वाध्याय एव मङ्गलं स्वाध्यायमङ्गलं तत्करोति यावत् सर्वे साधुषः प्रतिनिवृत्ता भवन्तीति ।।४॥ एवं यदि सहिष्णवस्ततो योगपद्येन भुञ्जते, अधासहिष्णवस्तत्र केचिद्भवन्ति ततः को विधिरित्याह
IR॥१८४ा कालपुरिसे व आसज मत्तए पक्खिवित्तु तो पढमा । अहवावि पडिग्गहगं मुयंति गच्छं समासज ॥५६॥
स चासहिष्णुप्रीष्मकालाधङ्गीकृत्य भवति, तत एव चा पुरुषः कदाचित् क्षुधातॊ भवति, तमाश्रित्य मात्रके प्रक्षिष्य |
अनुक्रम [८६५]
45-4560
~379~

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472