Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 201
________________ श्रीसमवायाकं| श्रीअभय० वृत्तियुतम् // 181 // सहस्रप्रमाणे अध उपरि च योजनशतद्वयं विमुच्यान्येष्वष्टासु योजनशतेषु वनेषु भवा वानास्ते च ते व्यन्तराश्च तेषां सम्बन्धिनः सूत्रम् भूमिविकारत्वाद्भौमेयकास्ते च ते विहरन्ति-क्रीडन्ति तेष्विति विहाराश्च-नगराणि वानव्यन्तरभौमेयकविहारा इति, अट्ठ सय 112-113 शताधिकत्ति अष्ट शतानि, केषामित्याह- अणुत्तरोववाइयाणं देवाणं ति देवेषूत्पत्स्यमानत्वात् देवा द्रव्यदेवा इत्यर्थः, तेषां गतिः-1 स्थानकम् देवगतिलक्षणा कल्याणं येषां ते गतिकल्याणास्तेषामेवं स्थितिः- त्रयस्त्रिंशत्सागरोपमलक्षणा कल्याणं येषां ते तथा तेषाम्, आनतादि ग्रैवयेकतथा ततश्च्युतानामागमिष्यद्- आगामि भद्रं- कल्याणं निर्वाणगमनलक्षणं येषां ते आगमिष्यद्भद्रास्तेषाम्, किमित्याह- विमानादिः उक्कोसिए त्यादि // 800 // आणयपाणयआरणअचुएसुकप्पेसु विमाणा नव नवजोयणसयाई उखु उच्चत्तेणं प०, निसढकूडस्स णं उवरिल्लाओ सिहरतलाओ णिसढस्स वासहरपव्वयस्स समे धरणितले एसणं नव जोयणसयाई अबाहाए अंतरे प०, एवं नीलवंतकूडस्सवि, विमलवाहणेणं कुलगरेणं नव धणुसयाई उई उच्चत्तेणं होत्था, इमीसेणं रणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ नवहिं जोयणसएहिं सव्वुवरिमे तारारूवे चारं चरइ, निसढस्स णं वासहरपव्वयस्स उवरिल्लाओ सिहरतलाओ इमीसे णं रयणप्पभाए पुढवीए पढमस्स कंडस्स बहुमज्झदेसभाए एसणं नव जोयणसयाइं अबाहाए अंतरे प०, एवं नीलवंतस्सवि॥९००॥॥सूत्रम् 112 // निसहकूडस्स ण मित्यादि, इहायं भाव:- निषधकूटं पञ्चशतोच्छ्रितं निषधश्च चतुःशतोच्छ्रित इति यथोक्तमन्तरं भवतीति // 900 // // 181 // सव्वेविणं गेवेजविमाणे दस दस जोयणसयाई उई उच्चत्तेणं प०, सव्वेविणंजमगपव्वया दस दस जोयणसयाई उई उच्चत्तेणंप० दस दस गाउयसयाई उव्वेहेणं प० मूले दस दस जोयणसयाई आयामविक्खंभेणं प०, एवं चित्तविचित्तकूडाविभाणियव्वा, सव्वेवि

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300