Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया| श्रीअभय० वृत्तियुतम् // 222 // सूत्रम् 146 द्वादशाङ्गम् विपाकश्रुतम् किमित्याह- यतोऽवेदयित्वा अननुभूय कर्मफलमिति गम्यते हुर्यस्मादर्थे नास्ति-न भवति मोक्षो- वियोगः कर्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह- तपसा- अनशनादिना किम्भूतेन?- धृतिः- चित्तसमाधानं तद्रूपा धणिय त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं- अपनयनं तस्य कर्मविशेषस्य वावि त्ति सम्भावनायां होज्जा सम्पयेत नान्यो मोक्षोपायोऽस्तीति भावः, एत्तो ये त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुतस्कन्धाध्ययनेष्वित्यर्थः, यदाख्यायते तदभिधीयत इति शेषः, शीलं- ब्रह्मचर्यं समाधिर्वा संयमः- प्राणातिपातविरतिनियमा- अभिग्रहविशेषाः गुणाः- शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं- विधानं येषां ते तथा 2 अतस्तेषुशीलसंयमनियमगुणतपउपधानेषु, केष्वित्याह-साधुषु-यतिषु, किम्भूतेषु?- सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु / भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्त्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पा- अनुक्रोशस्तत्प्रधान आशयः-चित्तं तस्य प्रयोगो- व्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा तिकालमति त्ति त्रिषु कालेषु या मति:- बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रिकालमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति अनुकम्पाशयप्रयोगत्रिकालमतिविशुद्धभक्तपानानि प्रदायेति क्रियायोगः, केन प्रदायेत्याह- प्रयतमनसा- आदरपूतचेतसा, हितोऽनर्थपरिहाररूपत्वात् सुखस्तद्धेतुत्वात् शुभो वा नीसेस त्ति निःश्रेयसः कल्याणकरत्वात् तीव्रः- प्रकृष्टः परिणामः- अध्यवसानं यस्यां सा तथा सा निश्चिता- असंशया मति:-- बुद्धिर्येषां ते हितसुखनिःश्रेयसतीव्रपरिणामनिश्चितमतयः किं? - पयच्छिऊणं ति प्रदाय, किंभूतानि भक्तपानानि?- प्रयोगेषु शुद्धानि दायकदानव्यापारापेक्षया सकलाशंसादिदोषरहितानि ग्राहकग्रहणव्यापारापेक्षया चोद्मादिदोषवर्जितानि, ततः किं?

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300