Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 241 // सूत्रम् 150 भवनादिवर्णनम् चतुरय त्ति चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः दारगोउर त्ति गोपुरद्वाराणि प्रतोल्यो- नगरस्येव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रतिद्वाराणि- अवान्तरद्वाराणि तत एतेषां द्वन्द्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योऽन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा यन्त्राणि- पाषाणक्षेपणयन्त्राणि मुशलानि प्रतीतानि मुसुण्ढ्यःप्रहरणविशेषाः शतघ्न्यः- शतानामुपघातकारिण्यो महाकायाः काष्ठशैलस्तम्भयष्टयः ताभिः परियारिय त्ति-परिवारितानि परिकलितानीत्यर्थः, तथा अयोधानि-योधयितुं-सङ्गामयितुं दुर्गत्वान्न शक्यन्ते परबलैर्यानि तान्ययोधानि अविद्यमाना वा योधाः- परबलसुभटा यानि प्रति तान्ययोधानि, तथा अडयालकोटगरइय त्ति अष्टचत्वारिंशद्भेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति- अडयालशब्दः किल प्रशंसावाचकः, तथा अडयालकयवणमाल त्ति अष्टचत्वारिंशद्भेदभिन्नाः प्रशंसाऱ्या वा कृता वनमाला- वनस्पतिपल्लवस्रजो येषु तानि तथा, तथा लाइयं ति यद्धमेश्छगणादिनोपलेपनं उल्लोइयं ति कुड्यमालानां सेटिकादिभिः सम्मृष्टीकरणं ततस्ताभ्यामिव महितानि- पूजितानि लाउल्लोइयमहितानि, तथा गोशीर्षचन्दनविशेषः सरसं च-रसोपेतं यद्रक्तचन्दनं-चन्दनविशेषः ताभ्यां दर्दराभ्यां- घनाभ्यां दत्ताः पञ्चाङ्गलयस्तला- हस्तकाः कुड्यादिषु येषु, अथवा गोशीर्षसरसरक्तचन्दनस्य सत्का ददरेण- चपेटाभिघातेन ददरेषु वा- सोपानवीथीषु दत्ताः ङ्गलयस्तला येषुतानि गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलानि, तथा कालागुरु:- कृष्णागुरुर्गन्धद्रव्यविशेषः प्रवर:प्रधानः कुन्दुरुक्कः- चीटा तुरुष्कः- सिल्हकं गन्धद्रव्यमेव एतानि च तानि डझंति त्ति दह्यमानानि यानि तानि तथा, तेषां यो धूमो मघमघेत त्ति अनुकरणशब्दोऽयं मघमघायमानो बहलगन्ध इत्यर्थः तेनोद्धराणि- उत्कटानि यानि तानि तथा तानि च तान्यभिरामाणि च रमणीयानीति समासः, तथा सुगन्धयः-सुरभयो ये वरगन्धाः-प्रधानवासास्तेषांगन्धः-आमोदो येष्वस्ति।

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300