Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 243 // सूत्रम् 150 भवनादिवर्णनम् भवंतीतिमक्खायंति, ते णं भवणा इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षट्सप्ततिर्वाच्येति / केवइया णं भंते! पुढवी त्यादि गतार्थम्, नवरं मनुष्याणांसंख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्छिमानांक त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येया इति भावनीयमिति / केवइया णं भंते! जोइसियाणं विमाणावासा इत्यादि, अब्भुग्गयमूसियपहसिय त्ति अभ्युद्गता-संजाता उत्सृता- प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सिता:-शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा- अनेकप्रकारा मणयः- चन्द्रकान्ताद्या रत्नानि- कर्केतनादीनि तेषां भक्तयोविच्छित्तिविशेषास्ताभिश्चित्रा- चित्रवन्त आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्धृता- वायुकम्पिता विजयः- अभ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयन्त्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च- उपर्युपरिस्थितातपत्राणि तैः कलिता- युक्ता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा- उच्चैस्त्वगुणयुक्ता, अत एव गयणतलमणुलिहंतसिहर त्ति गगनतलंअम्बरमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रत्नानि येषां तेजालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थं रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव- पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्- वंशादिमयप्रच्छादनविशेषाद्वहिःकृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च 7 अम्बरतलमनु० (मु०)। // 243 //

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300