Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सूत्रम् 159 एरावतादिः श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 270 // सुव्वए अरहा, अरहे य सुकोसले / अरहा अणंतविजए, आगमिस्सेण होक्खई॥९१॥ विमले उत्तरे अरहा, अरहा य महाबले। देवाणंदेय अरहा, आगमिस्सेण होक्खई॥१२॥एए वुत्ता चउव्वीसं, एरवयम्मि केवली। आगमिस्साण होक्खंति, धम्मतित्थस्स देसगा॥९३॥ बारस चक्कवट्टिणो भविस्संति, बारस चक्कवट्टिपियरो भविस्संति, बारसमायरो भविस्संति, बारस इत्थीरयणा भविस्संति, नव बलदेववासुदेवपियरोभविस्संति, णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडला भविस्संति, उत्तमपुरिसामज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, णव पडिसत्तू भविस्संति, नवपुव्वभवणामधेजा णव धम्मायरिया णव णियाणभूमीओणव णियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा, एवं दोसुवि आगमिस्साए भाणियव्वा॥ इच्चेयं एवमाहिज्जंति, तंजहा- कुलगरवंसेइ य एवं तित्थगरवंसेइ य चक्कवट्टिवंसेइ य गणधरवंसेइ य इसिवंसेइ य जइवंसेइ य मणिवंसेइ य सुएइ वासुअंगेइ वा सुयसमासेइ वा सुयखंधेइ वा समाए इ वा संखेइ वा सम्मत्तमंगमक्खायं अज्झयणंति त्तिबेमि॥ सूत्रम् 159 / / इति समवायंचउत्थमंगसमत्तम् / / कइविहे वेए त्यादि, तत्र स्त्रीवेदः- पुंस्कामिता पुरुषवेदः- स्त्रीकामिता नपुंसकवेदः- स्त्रीपुंस्कामितेति, एते च पूर्वोदिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणक्तव्यतामाह-'तेणं कालेणं तेणंसमएणं कप्पस्स समोसरणंणेयव्वं इह णङ्कारौ वाक्यालङ्कारार्थी अतस्ते इति प्राकृतत्वात् तस्मिन् काले सामान्येन दुष्षमसुषमालक्षणे तस्मिन् समये विशिष्टे यत्र भगवानेव विहरति स्मेति कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्, कियङ्करमित्याह-जाव गणे त्यादि, तत्र // 270 //

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300