Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 272 // व्याख्या कल्पिकादिलिङ्गे तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे-शाक्यादिलिङ्गे, तथा एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं। सूत्रम् भयवपि वासुपुज्जो छहिं पुरिससएहिं निक्खंतो // 23 // उग्गाणं भोगाणं राइण्णाणं च खत्तियाणं च / चउहिं सहस्सेहिं उसभो सेसा उल 156-159 ®सहस्सपरिवारा // 24 // (आव०नि० 224-25) तथा सुमइत्थ निच्चभत्तेण निग्गओ वासुपुज्जो जिणो चउत्थेणं / पासो मल्ली वि या अट्टमेण सेसा उ छट्टेणं // 25 // (आव०नि० 228) ति, सुमतिरत्र नित्यभक्तेनानुपोषितो निष्क्रान्त इत्यर्थः, तथा संवच्छरेण भिक्खा लद्धा उसभेण लोगनाहेण / सेसेहि बीयदिवसे लद्धाओ पढमभिक्खाओ॥ 30 // त्ति तथा उसभस्स पढमभिक्खा खोयरसो छ आसि लोगनाहस्स। सेसाणं परमण्णं अमयरसरसोवमं आसि॥३१॥(आव०नि० 319-20) सरीरमेत्तीओ त्ति पुरुषमात्रा चेइयरुक्खे ति बद्धपीठा वृक्षा येषामधः केवलान्युत्पन्नानीति, बत्तीसं धणुयाई गाहा निच्चोउगो त्ति नित्यं- सर्वदा ऋतुरेव-पुष्पादिकालो यस्य स नित्यर्तुकः, असोगो त्ति अशोकाभिधानो यः समवसरणभूमिमध्ये भवति, ओच्छन्नो सालरुक्खेणं ति अवच्छन्नः। शालवृक्षणेत्यत एव वचनादशोकस्योपरिशालवृक्षोऽपि कथञ्चिदस्तीत्यवसीयत इति ॥३६॥तिण्णेव गाउयाई गाहा, ऋषभस्वामिनो द्वादशगुण इत्यर्थः // 37 // सवेइय त्ति वेदिकायुक्ताः, एते चाशोकाः समवसरणसम्बन्धिनः सम्भाव्यन्त इति // 38 // तथा भरहो सगरो मघवं सणंकुमारो य रायसठूलो / संती कुंथू य अरो हवइ सुभूमो य कोरव्वो // 46 // नवमो य महापउमो , हरिसेणो चेव रायसठूलो / जयनामो य नरवई बारसमो बंभदत्तो य ॥४७॥(आव०नि० 374-74) तथा पयावती य बंभो सोमो रुद्दो सिवो महसिवो य / अग्गिसिहो दसरहो नवमो भणिओ य वसुदेवो॥४८॥(आव०नि० 411) त्ति / जंबूदीवेत्यादि, दसारमंडलं त्ति // 272 // दशाराणां- वासुदेवानां मण्डलानि-बलदेववासुदेवद्वयद्वयलक्षणाः समुदाया दशारमण्डलानि अत एव दो दो रामकेसव त्ति वक्ष्यति, दशारमण्डलाव्यतिरिक्तत्वाच्च बलदेववासुदेवानां दशारमण्डलानीति पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषां

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300