Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ सूत्रम् 156-159 श्रीअभय० वृत्तियुतम् // 276 // न्यारख्या तद्वद्विलासिता संजातविलासा गतिः- गमनं येषां ते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदि भवः शारदः स चासौ नवं स्तनितं- रसितं यस्मिन्नि?षे स नवस्तनितः स चेति समासः स चासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषःपक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरवच्च स्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि क्रौञ्चा माद्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणम्, तथा पौनःपुण्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थं तुमधुरगम्भीरग्रहणमिति, तथा कटीसूत्रकं-आभरणविशेषस्तत्प्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रकनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसोवरप्रभावतया वरदीप्तितया च, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात् नरवृषभा उत्क्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्वृषभकल्पा:- देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्म्या दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थम्, कथं ते नवेत्याह- दुवे दुवेइत्यादि, एवं च नव वासुदेवा नव बलदेवा इति, तिविठ्ठय' यावत्करणात् 'दुविठ्ठय', सयंभू पुरिसुत्तमे पुरिससीहे। तह पुरिसपुंडरीए दत्ते नारायणे कण्हे ॥५२॥(आव० भा० ४०)ति, अयले विजये भद्दे, सुप्पभे य सुदंसणे / आनंदे णंदणे पउमे रामे यावि अपच्छिमे // 53 // (आव० भा० 41) त्ति कित्तीपुरिसाणं तिल कीर्तिप्रधानपुरुषाणामिति ॥५८॥महुरा य कणगवत्थूसावत्थी पोयणंच रायगिह। कायंदी कोसम्बी मिहिलपुरी हत्थिणपुरं च॥ 59 // तथा गावी जुए य संगामे तह इत्थी पराइओ रङ्गे भज्जाणुराग गोट्ठी परइड्डी माउया इय // ६०॥त्ति तथा अस्सग्गीवे तारए मेरए महुकेढवे निसुंभे य / बलि पहराए तह रावणे य नवमे जरासंधे॥६१॥ त्ति एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं / सव्वेवि चक्कजोही सव्वेवि हया सचक्केहिं॥६२॥(आव० भा० 42-43) ति अणियाणकडा रामा सव्वेवि य केसवा नियाणकडा / उद्ध्वगामी / // 276

Page Navigation
1 ... 294 295 296 297 298 299 300