Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीसमवायाचं श्रीअभय० वृत्तियुतम् // 262 // 156-157 वेदाधिकारः त्यादि, तत्र मानोन्मानप्रमाणानि अन्यूनान्यनतिरिक्तानि अङ्गोपाङ्गानि च यस्मिन् शरीरसंस्थाने तत्समचतुरस्रसंस्थानम्, तथा नाभित उपरि सर्वावयवाश्चतुरस्रलक्षणाऽविसंवादिनोऽधस्तु तदनुरूपं यन्न भवति तन्न्यग्रोधसंस्थानम्, तथा नाभितोऽधः सर्वावयवाश्चतुरस्रलक्षणाविसंवादिनो यस्योपरि च यत्तदनुरूपं न भवति तत्सादिसंस्थानम्, तथा ग्रीवा हस्तपादाश्चसमचतुरस्रलक्षणयुक्ता यत्र संक्षिप्तविकृतं च मध्यकोष्ठं तत् कुब्जसंस्थानम्, तथा यल्लक्षणयुक्तं कोष्ठं चतुरस्रलक्षणापेतं ग्रीवाद्यवयवहस्तपादं च तद्वामनंतथा यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्भुण्डमित्युच्यते // 155 // कइविहेणंभंते! वेए प०?, गोयमा! तिविहे वेए प०, तं० इत्थीवेए पुरिसवेए नपुंसवेए, नेरइया णं भंते! किं इत्थीवेया पुरिसवेया णपुंसगवेया प०?, गोयमा! णो इत्थी० णो पुंवेएणपुंसगवेया प०, असुरकुमाराणं भंते! किं इत्थी० पुरिस० नपुंसगवेया?, गोयमा! इत्थी० पुरिसवेयाणोणपुंसगवेया जाव थणियकुमारा, पुढवी आऊतेऊवाऊवणस्सई बितिचउरिंदियसमुच्छिमपंचिंदियतिरिक्खसंमुच्छिममणुस्सा णपुंसगवेया गब्भवक्वंतियमणुस्सा पंचिंदियतिरिया य तिवेया, जहा असुरकुमारा तहा वाणमंतरा जोइसियवेमाणियावि।सूत्रम् 156 // तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं णेयव्वं जाव गणहरा सावच्चा निरवच्चा वोच्छिणा जंबुद्दीवेणं दीवे भारहे वासे तीयाए उस्सप्पिणीए सत्त कुलगरा होत्था तं- मित्तदामे सुदामे य, सुपासे य सयंपभे। विमलघोसे सुघोसे य, महाघोसे य सत्तमे॥१ // जंबुद्दीवेणंदीवे भारहे वासे तीयाए ओसप्पिणीए दस कुलगरा होत्था, तंजहा-सतज्जले सयाऊय, अजियसेणे अणंतसेणे य। कजसेणे भीमसेणे महासेणे य सत्तमे // 2 // दढरहे दसरहे सयरहे ॥जंबुद्दीवेणं दीवे भारहे वासे इमीसे ओसप्पिणीए समाए सत्त कुलगरा होत्था, तंजहा- पढमेत्थ विमलवाहण (चक्खुम जसमं चउत्थमभिचंदे / तत्तो पसेणईए मरुदेवे चेव नाभी य // 3 // )

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300