Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 250
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 230 // सूत्रम् 147 द्वादशाङ्गम् दृष्टिवादः संयमयोगाः शुभफलेन सफला वर्ण्यन्ते अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला वर्ण्यन्त अतोऽवन्ध्यम्, तस्य च परिमाणं षड्विंशतिः पदकोटयः, प्राणायुादशं तत्राप्यायुः प्राणविधानं सर्वं सभेदमन्ये च प्राणा वर्णितास्तत्परिमाणमेका पदकोटी षट्पञ्चाशच्च पदशतसहस्राणीति, क्रियाविशालं त्रयोदशम्, तत्र कायिक्यादयः क्रिया: 'विसाल'त्ति-सभेदाः संयमक्रियाः छन्दक्रिया विधानानि च वर्ण्यन्त इति क्रियाविशालम्, तत्परिमाणं नव पदकोट्यः, लोकबिन्दुसारं चतुर्दशम्, तच्चास्मिन् / लोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तममिति, सर्वाक्षरसन्निपातप्रतिष्ठितत्वेन च लोकबिन्दुसारं भणितम्, तत्प्रमाणमर्द्धत्रयोदश पदकोट्य इति / उप्पायपुव्वस्से त्यादि कण्ठ्यम्, नवरं वस्तु-नियतार्थाधिकारप्रतिबद्धो ग्रन्थविशेषोऽध्ययनवदिति, तथा चूडा इव चूडा, इह दृष्टिवादे परिकर्मसूत्रपूर्वगतानुयोगोक्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयश्चूडा इति, से तं पुव्वगते त्ति निगमनम्, से किं तमित्यादि, अनुरूपोऽनुकूलो वा योगोऽनुयोगः सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः सम्बन्ध इत्यर्थः, स च द्विविधः प्रज्ञप्तः, तद्यथा- मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, से किं त मित्यादि, इह धर्मप्रणयनात् मूलं तावत्तीर्थकरास्तेषां प्रथमसम्यक्त्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-से किं तं मूलपढमाणुओगे इत्यादि सूत्रसिद्धं यावत् से तं मूलपढमाणुओगे, से किं त मित्यादि इहैकवक्तव्यतार्थाधिकारानुगता वाक्यपद्धतयो गण्डिका उच्यन्ते, तासामनुयोगः- अर्थकथनविधिः गण्डिकानुयोगः, तथा चाह- गंडियाणुओगे अणेगे त्यादि, तत्र कुलकरगण्डिकासु कुलकराणां विमलवाहनादीनां पूर्वजन्माद्यभिधीयत इति, एवं शेषास्वपि अभिधानवशतो भावनीयम्, यावत् चित्रान्तरगण्डिकाः, नवरं दशार्हाः- समुद्रविजयादयो दश वसुदेवान्तास्तथा चित्रा- अनेकार्था अन्तरे- ऋषभाजिततीर्थकरान्तरे गण्डिका- एकवक्तव्यतार्थाधिकारानुगतास्ततश्च चित्राश्च ता अन्तरगण्डिकाश्च चित्रान्तरगण्डिकाः, एतदुक्तं भवति // 230

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300