Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 228
________________ श्रीसमवायाकं श्रीअभय० वृत्तियुतम् // 208 // सूत्रम् 141 द्वादशाङ्गम् ज्ञाताधर्मकथा ज्ञातप्रतिपादकत्वात्तानि प्रथमश्रुतस्कन्धे, द्वितीये त्वहिंसादिलक्षणधर्मस्य कथा धर्मकथा- आख्यानकानीत्युक्तं भवति, तासां च दश वर्गाः, वर्ग इति समूहः, ततश्चार्थाधिकारसमूहात्मकान्यध्ययनान्येव दश वर्गा द्रष्टव्याः, तत्र ज्ञातेष्वादिमानि दश ज्ञातानि ज्ञातान्येव, न तेष्वाख्यायिकादिसम्भवः, शेषाणि नव ज्ञातानि, तेषु पुनरेकैकस्मिन् पञ्च पञ्च चत्वारिंशदधिकानि आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्च पञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्चपञ्चाख्यायिकोपाख्यायिकाशतानि, एवमेतानि संपिण्डितानि किं संजातं?- इगवीसं कोडिसयं लक्खा पण्णासमेव बोद्धव्वा |1215000000 / एवं ठिए समाणे अहिगयसुत्तस्स पत्थावो // 1 // (नन्दी० हारी०) तद्यथा दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाई एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयोवक्खाइयासयाइंति, एवमेतानि सम्पिण्डितानि किं संजातं?- पणुवीसं कोडिसयं 1250000000 एत्थ यसमलक्खणाइया जम्हा। नवनाययसंबद्धा अक्खाइयमाझ्या तेणं // 1 // तो सोहिजंति फुडं इमाओ रासीओ वेगलाणं तु / पुणरुत्तवज्जियाणं पमाणमत्थं विणिढि // 2 // (नन्दी० हारी०)शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाहएवामेव सपुव्वावरेणं ति भणितप्रकारेण गुणनशोधने कृते सतीत्युक्तं भवति अछुट्टाओ अक्खाइयाकोडीओ भवन्तीतिमक्खायाओ त्ति आख्यायिकाः- कथानकॉनि एता- एवमेतत्संख्या भवन्तीतिकृत्वा आख्याता भगवता महावीरेणेति, तथा संख्यातानि पदसयसहस्साणी ति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाग्रेण अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदशतसहस्राणि भवन्तीत्येवं सर्वत्र भावयितव्यमिति // 6 // // 141 // 0 इमाउ रासीउ (प्र०)10 मेयं (मु०)। 0 एवमेव (मु०)। 0 कथानिका (प्र०)।

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300