Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 220
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 200 // सूत्रम् 140 द्वादशाङ्गम् व्याख्याप्रज्ञप्तिः जीवानामुत्पत्तिस्थानम्, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्च मन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः- उच्चत्वं परिरयः- परिधिःविधिविशेषा इति विधयो- भेदा यथा मन्दरा जम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तु जम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहस्रोच्छ्रिता इति, एवमन्येष्वपि भावनीयम्, तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां- चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च भरतादिक्षेत्राणां निर्गमाः- पूर्वेभ्यः उत्तरेषामाधिक्यानि समाए त्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतन्निगमयन्नाह- एते चोक्ताः पदार्था अन्ये च घनतनुवातादयः पदार्थाः, एवमादयः- एवंप्रकाराः, अत्र समवाये विस्तरेणार्था:समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुद्ध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते- कुप्ररूपणाभ्यः सम्यक्प्ररूपणायां क्षिप्यन्ते, शेषं निगदसिद्धमानिगमनादिति // 5 // // 139 // से किंतं वियाहे?, वियाहेणं ससमया विआहिज्जंति परसमया विआहिजंति ससमयपरसमया विआहिज्जंति जीवा विआहिजंति अजीवा विआहिज्जंति जीवाजीवा विआहिल्जंति लोगे विआहिज्जइ अलोएवियाहिज्जइ लोगालोगे विआहिज्जइ, वियाहेणंनाणाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहत्थिभावअणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणंतमरयविद्धंसणाणंसुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणंदसणाओसुयत्थबहुविहप्पगारा सीसहियत्थाय गुणहत्था, वियाहस्सणंपरित्ता वायणा संखेनाअणुओगदारा संखेनाओ (r) विशेषा इति योगः (प्र०)। // 200 //

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300