Book Title: Samrat Samprati Yane Prachin Jain Itihasni Pramanikta
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Khengarji Hiraji Co

View full book text
Previous | Next

Page 422
________________ સમ્રાટ્ સંપ્રતિની સંસ્કૃત કથા ૩૫૩ भूपतिः प्राह कीदृक्षस्तयाऽभाणि त्वया सह । एकासनगता भुजे, सद्भोज्यं त्वत्करार्पितं ॥ १२ ॥ किमत्र दुष्करं कान्ते !, निजगाद नृपस्ततः । प्राप्ते भोजनकाले च, तामाहूय न्यवीविशत् ॥ १३ स्वकीयार्द्धासने चित्र - मणिरत्नविराजिते । निविष्टः स्वकरेणास्यै ददौ भोज्यं स्वभाजनात् | १४ | विस्मृतं चास्य तद्भोज्यं, यथेदं विषभावितम् । अत्रान्तरे समायातश्चाणाक्यस्तं ददर्श च ॥ १५ ॥ अवादीत्स ततो हा हा, न सुंदरमिदं कृतं । यदस्यै विषसम्मिश्रं भोजनं प्रददौ भवान् ॥ १६ ॥ यतो व्यापादितानेन, न केवलमियं त्वया । संभाव्य मानस लक्ष्मा, गर्भोऽप्यस्या विनाशितः १७ वदतैवैवमाकृष्य, चाणक्येन कृपाणिकाम् । विदार्योदरमेतस्या, गर्भ आचकृषे लघु ॥ १८ ॥ धृत्वा घृतादिमध्ये च, कियन्त्यपि दिनान्यमुम् । स तथा पालयामास, यथासौ पुष्टिमागतः । १९ केवलं यस्तदा तस्य, मस्तके बिंदुकोऽपतत् । मातुर्विषान्नकवलात्स, तेनांकितशीर्षकः ॥ २० ॥ बिंदुसाराभिधः ख्यातिं जगाम गुणमन्दिरम् । कलाकलापदेहाभ्यां वृद्धिं प्राप क्रमेण च । २१ । श्री चन्द्रगुप्त राजे च, देवभूयं गतेऽन्यदा । राजा स एव संजातो, जातिमान् ख्यातविक्रमः | २२| एकान्तेऽभाणि धात्र्या च, पुत्र ! सर्वाप्यसौ तव । राज्य श्रीरार्य चाणक्य - प्रसादेन समागता || २३ तस्मादमुष्य सततं, गुरुरत्नमहोदधेः । प्रवर्त्यं सम्यगेवेति, स तथैव प्रवर्त्तते ॥ २४ ॥ अन्यदैकान्तवर्येष, नन्दसत्केन मंत्रिणा । सुबन्धुनाऽभ्यधाय्येवं देव ! यद्यपि ते वयं ।। २५ ।। विपक्षपक्षवर्तित्व- सम्भावनवहिष्कृताः । तथाऽप्येतस्य पट्टस्य, हितं विज्ञपयामहे ॥ २६ ॥ चाणक्यो यो महामंत्री, भवत्सन्मानभाजनम् । क्षुद्रः प्रकृत्या खल्वेष, निःशूकः पापकर्मणि २७ त्वदीया जननी यस्माद्विक्रोशन्त्यतिविस्वरम् । कुक्षिं विदार्य पापेन, प्रेषिता यममंदिरम् ॥ २८ ॥ अकृत्य कृत्यमथवा, तदेतस्य न विद्यते । तस्मादात्मा त्वयाप्यस्माद्रक्षणीयः प्रयत्नतः ॥२९॥ एतदश्रद्दधानेन, तद्वचस्तेन भूभुजा । पृष्टा स्वधात्री किं सत्यमिदमम्ब ! न वा वचः ॥ ३० ॥ सावोचन्मुग्धभावेन, पुत्र ! सत्यं ततो रुषा । आगच्छन्तममुं दृष्ट्वा नृपस्तस्थौ पराङ्मुखः । ३१ । ततो विज्ञाय चाणक्यो, भूपं दुर्जनभावितम् । द्रुतं निवर्त्त्य तत्स्थाना - दाजगाम निजं गृहं । ३२ । स्वबान्धवान्समाहूय, शिक्षयित्वा यथोचितं । देवगुर्वादिकृत्येषु, स्वद्रव्यं विनियोज्य च । ३३ । एकापवरकस्यान्तर्मञ्जूषां विनिवेश्य च । तन्मध्ये स्थापयमास, दिव्यवाससमुद्रकं ||३४|| लिखितं पत्रकं चैकं, क्षित्रा तत्र स्वयं त्वसौ । प्रदाय तालकान्याशु, निर्जगाम ततो गृहात् ॥ ३५ ॥ आगत्य नगरद्वार मिंगिनी मरणोद्यतः । मध्येकारीषमासीनो, विहितानशनक्रियः ।। ३६ ।। ज्ञात्वा व्यतिकरं चैनं राज्ञो धात्री वभाण तम् । पुत्र त्वयार्यचाणक्ये, कि मीदृशमनुष्ठितम् । ३७| यंत एतत्प्रसादेन सप्ताङ्गो राज्यविस्तरः । सर्वमूलधनं चैतजीवितं तत्र वर्त्तते ॥ ३८ ॥ किश्व— त्वजीवितार्थिना येन, न पापं स्त्रीवधोत्थितं । गणितं न च लोकानाम-पवादोऽतिदारुणः ||३९|| ૪૫

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548