Book Title: Samrat Samprati Yane Prachin Jain Itihasni Pramanikta
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Khengarji Hiraji Co
View full book text
________________
३८०
સમ્રાટ્ સ'પ્રતિ
नोभ्राद्ध:, तेनाभिहितं देव ! द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति XXX यावद्राजा पुष्यमित्रः चतुरंगबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुर्कुटारामं निर्गतः । द्वारे च सिंहनादो मुक्तः, यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः, एवं द्विरपि त्रिरपि यावद् भिक्षुश्च संघमाहूय कथयति भगवच्छासनं नाशयिष्यामीति । किमिच्छथ स्तूपं संघारामान् वा १ भिक्षुभिः परिगृहीता यावर पुष्यमित्रो यावत्संघारामं भिक्षूश्च प्रघातयन् प्रस्थितः स यावत् शाकलमनुप्राप्तः । तेनाभिहितं यो मे भ्रमणशिरो दास्यति तस्याऽहं दीनारशतं दास्यामि । धर्मराजिका बार्हद्वृद्ध्या शिरो दातुमारब्धं श्रुत्वा च राजाऽर्हत् प्रघातयितुमारब्धः, स च निरोधं संपन्नः, तस्य परोपक्रमो न क्रमते, स यत्नमुत्सृज्य यावत् कोष्ठकं गतः, दंष्ट्राविनाशी यक्षश्चिन्तयति इदं भगवच्छासनं विनश्यति, अहं च शिक्षां धारयामि न मया शक्यं कस्यचिदप्रियं कर्तु, तस्य दुहिता कमिसेनयक्षेण याच्यते न चानुपर्यच्छति त्वं पापकर्मकारीति, यावत्सा दुहिता कृमिसेनस्य दत्ता, भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च पुष्यमि - त्रस्य राज्ञ : पृष्ठतः यक्षो महान् प्रमाणे यूयं ( 2 ) तस्यानुभावात् स राजा न प्रतिहन्यते यावद् दंष्ट्राविनाशी यक्षस्तं पुष्यमित्रानुबन्धयक्षं ग्रहाय पर्वतचर्येऽचरत् यावदक्षिण महासमुद्रं गतः, कृमिसेनेन च यक्षेण महान्तं पर्वतं आनयित्वा पुष्यमित्रो राजा सबलवाहनोsवष्टब्धः, तस्य 'मुनिहत' इति संज्ञा व्यवस्थापिता । यदा पुष्यमित्रो राजा प्रघाति - तस्तदा मौर्यवंशः समुच्छिन्नः । ”
જૈન ગ્રંથા તા પુષ્યમિત્રને અંગે ઐતિહાસિક પુરાવા રજૂ કરે છે, પશુ ઉપર જણાવ્યા પ્રમાણે બદ્ધ ગ્રંથા પણ ના ગ્રંથૈને મળતાં જ પ્રમાણેા રજૂ કરે છે, છતાં આશ્ચર્ય જેવો વાત તા એ છે કે સૈા વશી ઇતિહાસકારોએ આ ઘટના રજૂ કરવામાં ઇરાદાપૂર્વક ઉપેક્ષા સેવી છે અગર તેા પેાતાની અજ્ઞાનતા દર્શાવી છે.