Book Title: Samrat Samprati Yane Prachin Jain Itihasni Pramanikta
Author(s): Mangaldas Trikamdas Zaveri
Publisher: Khengarji Hiraji Co
View full book text ________________
મહામેધવાહન કલિંગપતિ ખારવેલ
3८७ दुतिये च बसे अचितयिता सातकंणि पछिमदिसं हय-गज-नर-रधबहुलं दंडं पठापयति (1) कन्हवेनां गताय च सेनाय वितासितं मुसिकनगरं (।) ततिये पुन वसे ४.
(पंक्ति ५ वी ) गंधव-वेदबुद्धो दंप-नत-गीतावादित संदसनाहि उसव-समाज कारापनाहि च कीडापयति नगरिं (1) तथा चवुथे वसे विजाधराधिवासं अहतपुवं कलिंग युवराज-निवेसितं...वितघ-मकुस बिलमढिते च निखित छत ५.
(पंक्ति ६ ठी) भिंगारे हित-रतन-सापतेये सवरठिक भोजके पादे वंदापयति (1) पंचमे च दानी वसे नन्दराज-ति-बस-सत-ओघाटितं तनसुलिय-वाटा-पनाडिं नगरं पवेस(य)ति (।) सो...भिसितो च राजसुय संदस-यंतो सव-कर-वणं ६.
(पंक्ति ७ वीं) अनुगह-अनेकानि सतसहसानि विसजति पोरं जानपदं (1) सतमं च वसं पसासतो वजि रघरव-ति-घुसित-घरिनीस ( मतुकपद-पुंना) (ति १ कुमार......(।) अठमे च वसे महता सेना...गोरधगिरि ७.
(पंक्ति ८ वीं ) घातापायिता राजगहं उपपीडापयति (1) एतिनं च कंमापदान-संनादेन संवित-सेन-वाहनो विपमुंचितु मधुरं अपयातो यवनराजडिमित... (मो १) यछति (वि)....पलव ८.
(पंक्ति ९ वीं) कपरुखे हय-गज-रध-सह-यंते सवघरा-वास-परिवसने सअगिणठिया (1) सवगहनं च कारयितुं बम्हणानं जाति परिहारं ददाति ( 1 ) अरहतो... व...न...गिय ९.
(पंक्ति १० वीं)... (का).. मान (ति) रा(ज)संनिवासं महाविजयं पासादं कारयति अठतिसायसतसहसेहि ( 1 ) दसमे च वसे दंड-संधी-साममयोमरध-वस-पठानं महि-जयनं...ति कारापयति...(निरितय उयातानं च मनिरतना(नि) उपलभते १०.
(पंक्ति ११ वीं)....मंडं च अवराजनिवेसितं पीथुडगदभ-नंगलेन कासयति (f) जनस दंभावनं च तेरसवस-सतिक (')-तु भिदति तमरदेह-संघातं (1) बारसमे च वसे...हस...के. ज. सबसेहि-वितासयति उतरापथ-राजानो...
(पंक्ति १२ वीं)...मगधानं च विपुलं भयं जनेतो हथी सुगंगीय (') पापयति (1) मागधं च राजानं वहसतिमितं पादे वंदापयति (1) नंदराज-नीतं च कलिंगजिनं संनिवेसं......गह-रतनान पडिहारेहि अंगमागध-वसुं च नेयाति (।) १२
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548