________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। साम्प्रदायिकः सद्भावः
% नेतृणां वचनपालम् अनीतिरहिता: शुद्धपरीक्षा
॥ नागरिकेषु प्रामाणिकता व्यवस्थायुक्ता विद्यासंस्थाः
उत्कोचहरसेवकरहितं ४४४ बुभूक्षितरिद्रनारायणरहितं स्थानम्
व्यवस्थातन्त्रम् ० भ्रष्टाचारराहित्यम्
(मृगया २६) इस समाज में व्यापक भ्रष्टाचार को देखकर पुल बनानेवाले कैसे समृद्ध होते हैं उसके बारे में 'सेतुबन्ध' का मिथक लेकर लिखी गई यह कविता देखिये -
सेतुबन्धस्य निर्माणं कर्तव्यं कर्तव्यं रे कर्तव्यम् । पाषाणमितानि रूप्यकाणि क्षिप्तानि । सेतुबन्धनिर्माणकार्यं भव्यमासीत् भव्यमस्ति, भव्यं भविष्यति । सेतुः स्वनामधन्यानामादेशाद् विरचितः स्वनामधन्यैर उद्घाटनं कृतम् । रामस्य सैन्यं गमिष्यति वा नेति न जाने । क्षुद्रका वानराः सेतुबन्धेन
92
सामीप्य : पु. २५, 3-४, मोटो. २००८ - भार्थ, २००८
For Private and Personal Use Only