________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रावणराज्यम् लङ्कायां सीताया एकदैव ह्यपहरणं जातम् । लङ्कायां समृद्धिरासीत् । ('गरीबी हटाओ' इत्यादीनि सूत्राण्यपि नासन् ।) (रावणस्य 'बेन्क अकाउन्ट' व्यवस्था ‘स्वीस' बेन्के नासीत् । ) रावण एक एव मतिभ्रष्ट आसीत् । सुवर्णभित्तिषु आतङ्कवादस्य छाया नासन् । (रावणजन्मभूमिविवादोऽपि नासीत् ) (मन्दोदर्यो विदेशप्रवासेषु रावणैः सह न जग्मुः । ) लङ्कायाम् एको विभीषणोऽपि आसीत् ।
(मृगया - पृ. १६) 'नगरे' नामकी एक छोटी कविता में रामायण का सन्दर्भ आधुनिक शहर सभ्यता की हिंसक वृत्तियों को इस तरह चित्रित करता हैं -
नगरे रामायणकाले राक्षसा वने न्यवसन् । अधुना वनानि छिन्नानि । अतः
वराका राक्षसाः... । परम्परा संस्कृति, सभ्यता और स्वपरिचय को लुप्त होते देख कर दुःखी होती है। भूगोल के मानचित्र पूरण प्रश्न को काव्य के रूपमें प्रयुक्त देखिये
मानचित्रपूरणप्रश्नः भारतस्य मानचित्रे निम्रसूचितवस्तूनि दर्शयन्तु -
परम्परा और आधुनिकता
91
For Private and Personal Use Only