________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आतङ्कं नीत्वा प्रसरन्ति । इरानदेशस्य ज्वालाग्रस्ततैलक्षेत्रमिव मयि किं प्रज्वलति ? जग्वारविमानानां व्यस्तपरिवर्तनच्छाया मम रुधिराभिसरणतन्त्रे मिश्रिताः सन्ति । अलकनन्दे । 'इन्सेट बी' उपग्रहोऽपि मम प्रणयावेगस्य छविं गृहीतुं
न शक्नुयात् ॥ प्रणय में आवेग, निराशा, प्रतीक्षा, संताप, उत्सुकता, मिलनेच्छा का प्राबल्य नये संदर्भो के साथ प्रणयी-मन को अनुभूति प्रस्तुत करता है। दूसरी कविता में प्रणयपात्र को उपालम्भ देते हुए इस तरह निराशा की अभिव्यक्ति होती है
कस्मात् प्रज्वालयसि दीपम् ? कस्मात् क्षिपसि हिरोशिमानगरोपरि चन्द्रिकासमां दृष्टिम् ? कस्मात् स्पृशसि लावाद्रवदग्धविषुवियसपर्वते वृष्टिवत् मम म्लानगात्रम् ? कस्मात् प्रविशसि पिरामिडजीणगर्भ वसन्तलहरीवद हृदयविविक्ते ? कस्मात् प्रसारयसि कोणार्कध्वस्तमन्दिरे तिमिरसमं केशपाशम् ? कस्मात् स्मारयसि मणिकर्णिकाक्षिप्तास्थिखण्डे गङ्गाजलमिव अतीतक्षणप्रेम ? कस्माद् ब्रवीषि सहरासिकतासु हिमजलस्वप्नवन् मौनमयी भाषाम् ?
94
सामीप्य: ५. २५,
3-४, मोटो. २००८ - भार्थ, २००८
For Private and Personal Use Only