________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तरिण्यन्ति वा मरिष्यन्तीत्यपि न जाने । यः सेतुबन्धनिर्माणकरोऽस्ति स (सुवर्ण) लंकां प्राप्नोति नूनम् ।
(स्पर्शलज्जाकोमला स्मृतिः पृ. ७४) 'रेडलाईट' एरिया में रहेती 'सेक्सवर्कर्स' को भी कवि की लेखिनी आकृति देती
है
अधुना रामः पच्चवटीं विहाय गतः । अत्र सन्ति निशाचराणां सञ्चारः (तव स्पर्शे स्पर्श, पृ. १४७) केनापि रामेण व्यक्ता, केनापि नलेन निर्वासिता केनापि दुष्यन्तेन वञ्चिता केनापि हरिश्चन्द्रेण विसष्टा... वासनायूपे बद्धा सा
दूयते किन्तु न हन्यते । (भावस्थिराणि जननान्तरसौहदानि, पृ. ७१) आधुनिक कविता के लिए समग्र विश्व हि उसकी चेतना है । 'प्रणय की दो अभिव्यक्तियाँ यहाँ प्रस्तुत हैं । दोनों में नये बिम्बों से आजकी कविता में जो परिवर्तन आया है उसका खयाल आयेगा
मम प्रणयः काहिरानगरशोषप्राप्ता ऊषरमृत्तिकासमा मम मनसः स्थितिरस्ति । इत्सिंगपर्यटकविषममार्गसमोऽस्ति दिवसः । ध्रुवप्रदेशे हिमखण्डेन गृहीतेव रात्रिः 'काराकोरम' इत्याख्ये घाटप्रदेशे चलतीव समयः, हिन्दुकुशपर्वतशिखरात् पारं गच्छतीव लक्ष्यते प्रतीक्षा । एक: श्वासोऽपि फुफ्फुसात् लावारसमुपस्पृश्य बहिरागच्छति । चम्बलकन्दराऽऽश्रिता अपराधयुक्ता इव वासना
परम्परा और आधुनिकता
93
For Private and Personal Use Only