SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । साम्प्रदायिकः सद्भावः % नेतृणां वचनपालम् अनीतिरहिता: शुद्धपरीक्षा ॥ नागरिकेषु प्रामाणिकता व्यवस्थायुक्ता विद्यासंस्थाः उत्कोचहरसेवकरहितं ४४४ बुभूक्षितरिद्रनारायणरहितं स्थानम् व्यवस्थातन्त्रम् ० भ्रष्टाचारराहित्यम् (मृगया २६) इस समाज में व्यापक भ्रष्टाचार को देखकर पुल बनानेवाले कैसे समृद्ध होते हैं उसके बारे में 'सेतुबन्ध' का मिथक लेकर लिखी गई यह कविता देखिये - सेतुबन्धस्य निर्माणं कर्तव्यं कर्तव्यं रे कर्तव्यम् । पाषाणमितानि रूप्यकाणि क्षिप्तानि । सेतुबन्धनिर्माणकार्यं भव्यमासीत् भव्यमस्ति, भव्यं भविष्यति । सेतुः स्वनामधन्यानामादेशाद् विरचितः स्वनामधन्यैर उद्घाटनं कृतम् । रामस्य सैन्यं गमिष्यति वा नेति न जाने । क्षुद्रका वानराः सेतुबन्धेन 92 सामीप्य : पु. २५, 3-४, मोटो. २००८ - भार्थ, २००८ For Private and Personal Use Only
SR No.535849
Book TitleSamipya 2008 Vol 25 Ank 03 04
Original Sutra AuthorN/A
AuthorR T Savalia
PublisherBholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year2008
Total Pages164
LanguageGujarati
ClassificationMagazine, India_Samipya, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy