Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 8. छन्दोगानां वाजसेनेयिनां च ब्राह्मणे गाथास्वरौ प्रथमद्वितीयौ भवतः । ना.शि. 1.1.13 पर शोभाकर भाष्य । 9. तानोऽन्येषां ब्राह्मणस्वर: । भा.सू. 3.28 10. एकश्रुतिर्दूरात् संबुद्धौ । 1.2.33 यज्ञकर्मण्यजन्पुङ्खसामसु । 1.2.34 11. काव्यमार्गे स्वरो न गण्यते । मम्मट काव्यप्रकाश 111 ( नवमउल्लास ) स्वस्तु वेद एव विशेषप्रतीतिकृत न काव्य इति तस्य विषयो नोदाहृतः सा. द. 2.14 12. डॉ. सि. वर्मा ने इन अवस्थाओं का उल्लेख किया है । स्टडीज इन द एक्सेंचुएशन ओव् दे सामवेद । 13. सप्त स्वरास्तु गीयन्ते सामभिः सामगैर्बुधैः । मा.शि. 7, शि.सं. सप्त साम्नाम् । भा.सू. Acharya Shri Kailassagarsuri Gyanmandir 14. 1.164.24; 3.1.6; 3.7.1; 10.32.4 15. सामवि. 1.18; 1.1.14 16. संहि. ब्रा. 2.15.17 17. प्रथमश्च द्वितीयश्च तृतीयोऽथ चतुर्थकः । मन्द्र कुष्टो ह्यतिस्वार एतान् कुर्वन्ति सामगाः । - ना.शि. 1.1.12 18. षड्जश्च ऋषभश्चैव गांधारो मध्यमस्तथा । पंचमो धैवतश्चैव निषादः सप्तमः स्वरः । - ना.शि. 1.2.5 19. षड्जर्षभगान्धारमध्यमपंचमद्यैवतनिषादाः । - भा.सू. 3.17 20. सामसु - क्रुष्टप्रथमद्वितीयतृतीयचतुर्थमन्द्रादिस्वार्याः । ऋ प्राति 13.44 पर उवट भाष्य 21. षड्जऋषभगान्धारमध्यमपंचमधैवतनिपादा: स्वरा- इति गान्धर्ववेदे समाम्नाताः । ऋ प्राति. 13.44 पर उवट भाष्य या. शि. 6, शि.सं. 22. वाज. प्राति. 1.1.27 पर उवट भाष्य । 23. अपरे त्वाहुर्जात्याभिनिहित क्षैप्रश्लिष्टतैरोव्यंजनतैरोविरामपादवृत्ताः सप्त स्वरा अत्र विधीयन्ते । तथाभाव्यस्तु वाजसनेयिनां निवार्यते । वाज. प्राति. 1.1.27 पर उवट भाष्य । 24. तत्रापि नित्योऽभिनिहितश्च तेऽत्र क्षैप्रो निषादस्वरहेतवः स्युः पारि. शि. 84 25. सप्त स्वराये यमास्ते । ऋ. प्राति. 3.44; तै. प्राति 23.12 26. एतैर्भावैश्च वायन्ति सर्वाः शाखा पृथक् पृथक् । पंचस्वेव तु गायन्ति भूयिष्ठानि स्वरेषु तु ॥ समानि पट्सु चान्यानि सप्तसु द्वे तु कौथुमाः । ऊनानामन्यथाभीतिः पादानामधिकाश्च ये । पु. सू. 1.2.5-6 27. कठकलापवृत्तेषु तैत्तिरीयाह्वरकेषु च । ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः । ना. शि. 1.1.1 28. ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते । उच्चमधध्ययमसंघातः स्वरोभवति पार्थिवः ॥ ना. शि. 1.1.10 - 29. तृतीयप्रथमकुष्टान् कुर्वन्त्याव्हरका: स्वरान् । ना. शि. 10.1.11 30. द्वितीयाद्यस्तु मद्रान्तान् तैत्तिरीयाश्चतुरः स्वरान् ॥ना. शि. 1.1.11 31. द्वितीयप्रथमावैतो ताण्डिभाल्लविनां स्वरौ । तथा शातपथावैतौ स्वरौ वाजसनेयिनाम् ॥ ना.शि. 1.1.13 32. अन्तदात्तमाद्युदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदातं त्रपुदात्तमिति नवपदाराया । अग्निः सोमः प्र वो वीर्यं ह॒विषां स्व वृहस्पति इन्द्राबृहस्पती इति पाशि 45 33. गात्रवीणा तु सा प्रोक्ता यस्यां गायन्ति सामगाः । - ना. शि. 1.6.2 सामवेद में स्वर - सिद्धान्त पद्धति विषयक निरूपण For Private and Personal Use Only ३८

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125