Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org नासो योगो न तत्कर्म यन्नाटयेऽस्मिन्नयन दृश्यते ॥ (नाट्यशास्त्र - स. १ ११५, ११६) उत्तर गुरात युनिवर्सिटीमेवर्ष २००५-२००६ थी S.Y.B.A., B.Sc., B.Com, वगैरेभा पर्यावर। અને ડીઝાસ્ટર મેનેજમેન્ટનો અભ્યાસ દાખલ કર્યો છે. કથકૃત સંસ્કૃત નાટક ગુજરાત વિદ્યાસભા, ભદ્ર-અમદાવાદ, અનુ. નર્મદાશંકર બી. પુરોહિત, પૃ. ૨૭૦ ४. शम्बूक: वाढम् । एतानि खलु सर्वभूतरोमहर्षणायुवन्मत्तचण्डश्वापदकुलसर्कुलगिरिगहराणि जनस्थान पर्यन्त दीर्धारण्यानि दक्षिणां दिशमभिवर्तन्ते । (उत्तर. अंक-३) इह समदशकुन्ताकान्तावानीरवीरुत्प्रसवसुरभिशीतस्वच्छतोया वहन्ति । फलभरपरिणामश्यामजम्बूनिकुञ्ज स्खलनमुखरभूरिस्त्रोतसो निर्झरिण्यः ॥ (उत्तर. ३-२०) गुञ्जत्कुञ्जकुटीर कौशिकघटाघूत्कारवत्कीचक स्तम्बाऽम्बरमूकमौकुलिकुल: क्रौञ्चावतोऽयं गिरिः । अतस्मिन्प्रचलाकिनां प्रचलतामुद्वेजिता: कूजितै रुद्वेल्लन्ति पुराणरोहिणतरुस्कन्धेषु कुम्मीनसा ॥ (उत्तर. ३-२९) ॥ જુઓ ઉત્તરરામચરિતના ત્રીજા અંકનો તમસાનો સંવાદ उत्तररामचरितम् , म-, दो-८ ८. पर्यावर अने आपत्ति व्यवस्थापन, ५. ७, डा. सी..मोही, स्वामी शन, 12 > ઉત્તરરામચરિતમાં નિરૂપિત પ્રકૃતિનું રૌદ્રરૂપ: વર્તમાન પરિપ્રેક્ષ્યમાં For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125