Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan

View full book text
Previous | Next

Page 74
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir نی પાદટીપ १. व्या२' (रुद्रट)-(संपा.पंडित [प्रसाइ भने वासुहेव सभए। शास्त्री ५९शी४२, .स. नियसागर प्रेस, मुंबई, ई.स. १८२८)- १.४, पृ. 3 मेन, १.४ ७५२नी 2151, पृ. 3 ज्वलन्देदीप्यमानोऽलङ्कारयोगात्, उज्ज्वलो निर्मलो दोषाभावात्, वाचां गिरां प्रसरः प्रबन्धो यस्य स ज्वलदुज्ज्वलवाक्प्रसरः । सरसं सशृङ्गारादिकम्, कुर्वन् रचयन, काव्यं कवेः कर्म, यत एवैवंगणस्तत एव महाकवियृहत्काव्यकर्ता.... । 3. मेन, १.५, पृ. 3 तत्कारितसुरसदनप्रभृतिनि नष्टे तथाहि कालेन । न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम् ॥ मेलन, १.६, पृ. ४ इत्थं स्थास्नु गरीयो विमलमलं सकललोककमनीयम् । यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ।। ५. सेन, १.७, पृ. ४ - अन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ।। मेलन, १.८, पृ. ४ अर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य । विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥ मे०४, १.८७५२नी 21st, ५. ४ .... शं सुखम्, असममसाधारणम् । इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम् । मेन, १.८ तथा तेन। ७५२नी 2ी, ५. ४ - नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् । अपरे रोगविमुक्तं वरमन्ये लेभिरेऽभिमतम् ॥ .... तथाहि केचिदनिरुद्धादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरुजत्वं प्रापुः । अपरे शत्रुघ्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । मे४, १.१०, पृ. ४ आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः । अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ।। १०. मेन, १.११, पृ. ५ कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य । कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य ।। ११. मे४न, १.११ ७५२, ५. ५ રુદ્રટને અભિમત કાવ્યપ્રયોજન For Private and Personal Use Only

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125