Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२. मेन, १.१२, ५. ५
तदिति पुरुषार्थसिद्धि साधुविधास्यद्भिरविकलां कुशलैः ।
अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम् ॥ १३. मे४न, १.१३, पृ. ५
फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः ।
यत्संस्कारो वाचां वाचश्च सुचारुकाव्यफलाः ।। १४. मेन, १.२१, पृ. ७
स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम् ।
कल्पान्तस्थायि यश: प्राप्नोति महाकवि: काव्यात् ॥ १५. सेन, १.२२, पृ. ८
अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो
जगति सकले व्यासादीनां विलोक्य परं यशः ।। १६. सेन, १.२२ ५२नी 21st; पृ. ८ १७. मे४न, १२.१, पृ. १४८ १८. 'व्यासं २' (मामड) - (संपा. हेवेन्द्रनाथ शमा, प्र. बिहार राष्ट्रभाषा परिषद, पटना, १८६२)
१.२, पृ. १ धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । प्रीतिं करोति कीर्तिं च साधुकाव्यनिबन्धनम् ॥
૭૨
सामीप्य : पु. २४, मंत्र १-२, अप्रिल - सप्टे., २००७
For Private and Personal Use Only
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125