Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२. तृषाकूलैषस्वातकपक्षिणां कूलैः प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ २.३ ऋतुसंहारम् । कल्हारपद्मकुमुदानि मुहुविधुन्वंस्तत्संगमादधिकशीतलतामुपेतः ।
उत्कण्ठयत्यतितरां पवनः प्रभाते पत्रान्तलग्नतुहिनाम्बुविधूयमानः ॥ ३.१५ ऋतुसंहारम् १३. पद्मावती :- सर्वजनमनोऽमिरामं खलु सौभाग्यं नाम । - अंक-२, स्वप्नवासवदत्तम् १४. विदूषकः - सर्वः खलु कान्तमात्मीयं पश्यति । - अंक-२, अभिज्ञानशाकुन्तलम् । सन्दर्भ ग्रन्थ : १. अभिज्ञानशाकुन्तलम् । 'विमला', 'चन्द्रकला', संस्कृत हिन्दी व्याख्योपेतम्, डॉ. श्री कृष्णमणि त्रिपाठी,
चौखम्बा सुरभारती प्रकाशन । विक्रमोर्वशीयम् । 'सुधा' संस्कृत, हिन्दी, व्याख्याद्वयोपेतम् संस्कृत व्याख्याकार पं. परमेश्वरदीन पाण्डेय एवम्
हिन्दी व्याख्याकार श्री अवनिकुमार पाण्डेय, चौखम्बा, सुरभारती प्रकाशन । ३. मालविकाग्निमित्रम् । संस्कृत, हिन्दी व्याख्याद्वयोपेतम् डॉ. रमाशशंकर पाण्डेय, चौखम्बा, सुरभारती प्रकाशन,
वाराणसी, चतुर्थ संस्करणम् १९९८ । कुमारसम्भवम् । आदितोऽष्टमसर्गावधि मल्लिनाथकृतयाऽष्टमतौऽन्तावधि सीतारामकृतया च सञ्चीविन्या समेतम् सान्वय 'प्रकाश' हिन्दी व्याख्योपेतञ्च हिन्दी व्याख्याकार- श्री पं. प्रद्युम्न पाण्डेय, चौखम्बा विद्याभवन, वाराणसी। मेघदूतम् । सम्पादकः डो. संसारचन्द्र तथा पं. मोहन देवपन्त शास्त्री, मोतीलाल बनारसीदास, अष्टम संशोधित संस्करणम् - २००६ रघुवंशम् । मल्लिनाथकृतसंजीविनीटीकया, वल्लभ हेमाद्रि-दिनकरमिश्र-चारित्रवर्धन सुमतिविजयादिटीकाविशिष्टांशैः रघुवंशसार-पाठान्तर-विविध परिशिष्टादिभिः सनाथीकृतम् । एकादशं संस्करणम् श्रीमदिन्दिराकान्त चरणान्तेवासिना नारायण राम आचार्य 'काव्यतीर्थ' इत्यनेन टीकाविशिष्टांश टिप्पण्यादिभिरुपबृंह्य संशोधितम् सनाब्दा - १९४८ ऋतुसंहारम् । (संस्कृत-हिन्दी व्याख्यासंवलितम्) व्याख्याकार: शिवप्रसाद द्विवेदी, चौखम्बा संस्कृत प्रतिष्ठान, प्रथम संस्करण १९९८ स्वप्नवासवदत्तम् । सं. डॉ. बलदेव उपाध्याय, चौखम्बा सुरभारती प्रकाशन । चतुर्थ संस्करण-१९९५.
५०
सामीप्य : .२४,
१-२, सास-सप्टे., २००७
For Private and Personal Use Only
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125