Book Title: Samipya 2007 Vol 24 Ank 01 02
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
34. दाख गात्रवीमा च द्वे वीणे गानजातिषु । ना.शि. 1.6.1 34. स्वरव्यंजनसंयुक्ता अंगृल्यंगुष्ठरंजिता ॥2॥
हस्तौ च शंयुतौ धाौँ जानुभ्यामुपस्थितौ । गुरोरनुकृतिं कुर्याद्यथा ज्ञानमतिर्भवेत् ॥3।। प्रसार्य चाङ्गुली: सर्वारोपयेत् स्वरमण्डलम् । न चाङ्गुलिभिरङ्गुष्ठमङ्गुष्ठेनाङ्गुलीः स्पृशेत् ।।5।। विरला नाङ्गली कुर्यान्मूले चैनां न संस्पृशेत् । अंगुष्ठाग्रेण ता नित्य मध्यम पर्वणि न्यसेत् ।।6।। मात्राद्विमात्रावृधानां विभागार्थ विभागवित् । अङ्गलीभिद्विमानं तुपाणेः सव्यस्य दर्शयेत् ।।7।। त्रिरेखा यत्र दृश्येत सन्धि तत्र विनिर्दिशेत् । स पर्व इति विज्ञेयः शेषमन्तरमन्तरम् ॥8॥
यवान्तरं तु सामस्वृजुकुर्यात्तिलांतरम् । स्वरान् मध्यमपर्वसु सुनिविष्टां निवेशयेत् ॥9॥ ना.शि. 1-6-2-3,5-6 35. अंगुष्ठस्योत्तमे क्रुष्टोऽङ्गष्ठे तु प्रथम स्वरः ।।
प्रादेशिन्यान्तु गान्धार ऋषभस्तदनन्तरम् ॥ अनामिकायां षड्जस्तु कनिष्ठिकायां च धैवतः ।
तस्याधस्ताच्च योन्यस्तं निषादं तत्र निर्दिशेत् ॥ ना.शि. 36. बाहुयाङ्गुष्ठं तु क्रुष्टं स्यादङ्गुष्ठे मध्यमः स्वरः ।
प्रादेशिन्यां तु गान्धारो मध्यमायां तु पंचमः ॥ अनामिकायां षड्जस्तु कनिष्ठिजायां तु पंचमः ॥
तस्थाधस्नात्तु योऽन्त्यः स्वरानिपाद इति तं विदुः ॥ मा.शि. 8.64 37. यथा वाणी तथा पाणी रिक्तं तु परिवर्जयेत् ।
यत्र यत्र स्थिता वाणी पाणिस्तत्रैव निष्ठति ॥ याज्ञ. शि. 46 38. हस्ताद्रभ्रष्टः स्वराभ्रष्टो न वेदफलमश्नुते । याज्ञ. शि. 24 39. ऋचो यजूंषि सामानि हस्तहीनानि यः पठेत् ।
अनुचो ब्रह्मणस्तावद्यावत्स्वारं न विन्दति ॥ या.शि. 42
४०
सामीप्य:. २४,
१-२, अप्रिल-सप्टे., २००७
For Private and Personal Use Only
Loading... Page Navigation 1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125