Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
अज्ञाने
स्थूलभद्र
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
॥१८४॥
| यनत्रये । तत् प्राच्यमप्रतिक्रान्तं, कोर्णिमजीर्णवत् ।। १४ ।। तुर्यमध्ययनं तस्य, पठतोऽप्यनवस्थितेः। नापतत्पदमप्येकं, पुण्यहीनस्य वस्विव ॥ १५ ॥ आचामाम्लद्वये जाते, सूरयः प्रोचिरे च तम् । तुर्यमध्ययनं तेऽनुजानामोऽथ वयं वद ॥ १६ ॥ स प्राह कीदृशो योगोऽध्ययनस्यास्य दिश्यताम् । ते प्रोचुर्यावदायाति, नैव तावत्तपः परम् ॥ १७ ॥ सत्त्ववृत्तिः स इत्यूचेऽनुज्ञया पूर्यते मम । यावदायाति मे तावदाचामाम्लानि संतु मे ॥ १८॥ तत्तपः कुर्वतस्तस्य, द्वादशाब्दा गतास्ततः। ज्ञानावरणं तत् कर्म, तत्क्षणं क्षयमाप च ॥ १९॥ तुर्ये तस्यागतेऽध्याय, विकर्माणि च निर्गते । सत्यं वचोऽभवद्वैद्यस्यागमो रोगनिर्गमः ॥ २०॥ श्रुतं शेष सुखेनैव, तेनाधीतमतो बुधाः!। सहन्तां तद्वदज्ञानपरीपहमुपागतम् ॥ २१ ॥
अथ विपक्षे दृष्टान्तः-बभूव पाटलीपुत्रे, नन्दो नाम नराधिपः। मन्त्र्यस्य शकडालाख्यस्तस्य लक्ष्मीवती प्रिया ॥१॥ ४ स्थूलभद्रस्तयोराद्यः, सुतोऽन्यः श्रीयकाभिधः । तत्र वेश्याऽस्ति कोशेति , कोशः स्मरनरेशितुः॥२॥द्वादशाब्दी स्थूलभद्रस्तद्
गृहेऽस्थात् सुखैकधीः। श्रीयकस्त्वंगरक्षत्वं, नन्दराजस्य निर्ममे ॥ ३ ॥ अमृद्वररुचिस्तत्र, वादी लाक्षणिकः कविः । सोष्टोत्तरशतेनास्तौन्नित्यं श्लोकैनवैर्नृपम् ॥ ४॥ मिथ्यागिति तं मंत्री, न प्राशंसद् द्विजं क्वचित् । प्राभृतैः सेवितुं मन्त्रिपत्नीमेष प्रचक्रमे ॥५॥ स तया दृष्टया पृष्टः, कार्यमाचष्ट शिष्टधीः । त्वत्पतिनृपतेरग्रे, कवितां मे प्रशंसतु ॥६॥ तयोक्तः सचिवोऽवोचन मिथ्यादृग्वचः स्तुवे। तयोक्तं साग्रहं मेते, कः स्त्रीवाक्ये पराङ्मुखः ॥७॥ अन्यदा पठतस्तस्य, मन्त्र्यूचे साधु भाषितम् । नृपस्ततोऽस्मै दीनारशतमष्टोत्तरं ददौ ॥८॥ नित्यदाने नृपं मंत्री, प्रोचे कोऽयमसद्धययः ? । नृपः प्राह स्तुतस्तेऽसौ, पुराऽस्माभिः कृतो नतु ॥९॥ मंत्री प्राह स्तुतं सूक्तं, मयाऽयं न कविः स्तुतः। एतस्य पठितं वाक्यं, यत्पठन्त्यपि बालिकाः॥१०॥ यक्षाऽथ
AAAACKAGAR
॥१८४॥

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278