Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
८धर्मफलं
श्री प्रवज्या श्रीप्रद्यु. नीयवृत्ती
॥२५४॥
REPEASABASAHABAR
दुर्वहो भवति, किंतु स हि धन्यैरेवोद्यते, नत्वन्यैरिति गाथार्थः ॥ २०॥ किमिति दुर्वह इति पंचम्या गाथया कथयति-उद्यते, नामेत्याप्तोक्तो आमंत्रणे वा, भाराः, तच्चियत्ति चियशब्दस्यावधारणार्थस्य व्यवहितसंबंधात् ते उद्यते विश्राम्यद्भिरेव, शीलभारो हि महादुर्वहो वोढव्यो यावज्जीव-जीवितावधि अविश्रामो-विश्रामरहितो, निरंतरमित्यर्थः, अत्रार्थे सह्यगिरिव्रतधरस्य कथा ॥२१॥ अथ ' श्लाघा निर्वाहकर्तृषु' इत्यष्टमं द्वारं गाथात्रयेणाहता तुंगो मेरुगिरी मयरहरो ताप होइ दुत्तारो। ता विसमा कज्जगई जावन धीरा पवज्जंति ॥ २२॥ ता विच्छिन्नं गयणं तापचिअ जलहिणो अ गंभीरा । ता गुरुआ कुलसेला धीरोहिं न जा तुलिज्जंति ॥ २३ ॥ दुचिअ जए गईओ साहसवंताण हुंति पुरिसाणं । विल्लहलकमलहत्था रायसिरी अहव पव्वज्जा ॥ २४॥
यथा धीराणां नात्युच्चः सुरशिखरी, न च पयोराशेः पारो दुस्तर एव, तेषां यथा किमपि कार्य विषमं न, तथा धीराणां प्रवज्यापि सुधारैवेति भावार्थः, विषमकार्यगतिस्तावद्यावन्न धीराः प्रतिपद्यते, इत्यत्र पौरुषस्यैव प्राधान्यं, यतो गर्भावासस्थितोऽपि राज्यश्रियो रक्षिता भवत्यंगवीरवत् , तस्यात्र दृष्टांतः ॥ २२ ॥ तदेव वीरत्वं द्वितीयगाथया विशेषयति-तावद्विस्तीर्ण गगनं तावद् जलधयोऽपि गंभीराः तावच्च गुरवः कुलशैलाः यावद्धन तोल्यंते, इति गाथार्थः ॥ २३ ॥ किंच जगति द्वावेव मार्गों साहसिकानां पुरुषाणां भवतः, विकस्वरकमलहस्ता राज्यलक्ष्मीः, लक्ष्मीहि कमलहस्ता, प्रव्रज्या तु विकस्वरकमलयुता मोक्षलक्ष्मीरूपैव, अतः प्रव्रज्या सदा स्मेरा भवति, अत्रार्थे हि हेलयाऽपहस्तितसुसंपदः सनत्कुमारादयः पूर्वोक्ता एव दृष्टांता ज्ञेयाः ॥ अथ मोहतरुच्छेदाख्यं द्वारमाह

Page Navigation
1 ... 274 275 276 277 278