Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 277
________________ श्री ९मोहतरूच्छेद प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥२५॥ अइगुरुओ मोहतरू अणाइभवभावणाविगयमूलो। दुक्खं उम्मूलिज्जइ अच्चंत अप्पमत्तेहिं ॥ २५ ॥ अनादिभवभावना-संस्कारः, स एव विगतं ज्ञातं निश्चितं मूलं ज्ञानिभिर्यस्य सः, एवंविधोऽतिगुरुोहरूपो वृक्षो दुःखं यथा स्यात्तथोन्मूल्यते, कैः १-अत्यंत मदा(द्या)दिप्रमादपंचकरहितैरिति, यदुक्तं-"अनादितरसंसारभावनादृढमूलवान् । रागद्वेषेद्वयाशाखः, कषायप्रतिशाखकः ॥ १॥ विषयच्छदनच्छच्यो, दुःखपुष्पौषपुष्पितः। मोहदुमः फलत्येष, फलेन नरकेण तु ।।२॥" स चाप्रमत्तैरुन्मूल्यते, अत्रार्थेऽगडदत्तराजपुत्रकथा ।। २५ ॥ अथ दशमं धर्मसर्वस्वदेशनाख्यं द्वारमाख्यायते___ खणभंगुरे सरीरे मणुअभवे अब्भपडलसारिच्छे । सारं इत्तिअमित्तं कीरह सोहणी धम्मो ॥ २६ ॥ क्षणभंगुरे-शूलवियविसूचिकाविषधरानलशस्त्रवातपित्तश्लेष्मोद्रेकसन्निपातादिभिः शीघ्रं विनश्वरे, अत एवासारतुषमुष्टिकन्पे ला मनुजत्वे-मानुषभवे, औषम्यमाह-अभ्रपटलसदृशे, यथाऽभ्रपटलं कुतोऽप्यागतं क्वापि याति चीत न ज्ञायते तथा छमस्थैमनुजत्वमिति भावः, अतः शोभनो धर्मः सर्वविरतिरूपो यत् क्रियते तावन्मात्रमेव सारः, एतावता प्रकरणकारेण मनुष्यभवासारत्वं धर्मस्य सारत्वं च वदता सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमद्भिर्विचार्य, इह केचिद् ज्ञातपरमार्था धर्म स्थिरचित्ता अन्यं जीव धर्मेऽस्थिरमपि स्थिरं कुर्वति, अत्राभयकुमारमंत्रिणा यथा स्वयुद्धया काष्ठभारिकः ॥ २६ ॥ शेषा गाथाश्चान्यकतेका दृश्यन्ते ॥ इति प्रव्रज्याविधानावचूर्णिः समाप्ता । शषा गाथाश्चमा:-पूअंति जे जिणिंदे वयाई धारंति सुद्धसम्मत्ता । साहण दिन्नदाणा न हु ते मरणाउ दाबीहंति ॥ २७ ॥ तवनियमेण य मुग्यो दाणेण य हंति उत्तमा भोगा । देवच्चणेण रज्जे अणसणमरणेण 5555ARAMECHALEGE ॥ १

Loading...

Page Navigation
1 ... 275 276 277 278