Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 249
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीवृत्ती ॥२२७॥ द्यानादायातस्तां दधद् वृदि ॥ ५० ॥ अन्यदा राजपुत्रोऽयं, राजमार्गमधि व्रजन् । अश्वाधिरूढः शुश्राव, बहुलं तुमुलं पुरे ॥ ५१ ॥ दध्यौ किं क्षुभितोऽम्भोधिर्ज्वलितो ज्वलनः क्रिमु १ । किं प्राप्तं रिपुसैन्यं वा !, तडिद्दण्डः पपात किम् ? ॥ ५२ ॥ इति चिन्तयता तेन, सहसा महसाऽद्भुतः । बलादुन्मूलितालानो, महामात्रसमुज्झितः ।। ५३ ।। मारयन् गोचरायातान् शुण्डादण्डेन | हेलया । साक्षाद्यम इवागच्छन्, तेनैको ददृशे गजः ॥ ५४ ॥ पातयन् परितोऽप्यदृगृहदेवकुलादिकम् । प्रचण्डः स क्षणादेव, कुमारस्य पुरोऽभवत् ।। ५५ ।। प्राकारादिस्थितो लोकः, कुमारं व्याजहार तम् । करिमार्गादपसरापसरेति महारवैः ।। ५६ ।। कुमारस्तुरगं हित्वा गजमाकारयत् कृती । पीलुः काल इव क्रुद्धोऽन्वधावत च तं प्रति ॥ ५७ ॥ सिन्धुरस्य पुरः सोऽथ न्यस्तवानुत्तरीयकम् । क्रुधाऽन्धश्व मदान्धव, विध्यति स्म स तन्मुहुः || ५८ || कुमारः पृष्ठभागे तं प्राहरद् दृढमुष्ठिना । बली तत्र भ्रमंचक्रभ्रमेण तमखेदयत् ।। ५९ ।। सुचिरं खेदयित्वा तं वशीकृत्य च भृत्यवत् । कुमारो गजमारोहदारोहकशिरोमणिः ॥ ६० ॥ तद्वीक्ष्य कौशलं भूपः, सौघसप्तमभूमिगः । पप्रच्छ वेत्रिणं कोऽयं, बालोऽवालो निजैर्गुणैः ? ।। ६१ ।। तेजसा तेजसामीशः, सोमः सोमतया तया । रूपेणाप्रतिरूपेण, हृतकंदर्पदर्पकः ॥ ६२ ॥ स प्राहैष कलाचार्यसदने वीक्ष्यतेऽनिशम् । कलापरिश्रमं कुर्वन्, | ज्ञायते न परम्परा || ६३ ॥ राज्ञा हृष्टेन पृष्टेन कलाचार्येण भाषितम् । अभयाध्येषणापूर्व, सर्वं तस्य कुलादिकम् ॥ ६४ ॥ तुष्ट नृपः प्रतीहारं, प्रहित्याकारयत्ततः । कुमारमयमालाने, न्यस्य नागं मुदाऽनमत् ॥ ६५ ॥ पंचांगेन प्रणामेन, प्रणामेच्छुर्महीभुजा । परिरभ्य दृढं दौर्भ्यामासने स निवेशितः ।। ६६ ॥ तं च ताम्बूलदानाद्यैः परिपूज्य नरेश्वरः । निध्यायन्नेनमध्यायदुत्तमः पुरुषो ह्ययम् || ६७ || धम्म मूलं सुखानां यो, व्यवसायः श्रियां पुनः । दर्पो मूलं विनाशानां गुणानां विनयः पुनः ॥ ६८ ॥ ९ मोहतरू च्छेदः अगडदत्तः ॥२२७॥

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278