Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 247
________________ % मोहतरू च्छेद अगडदत्त: %3A% तं च व्यतिकरं मत्वा, कुमारः सारमाश्रयन् । अमर्पणमना: खड्गसखः प्रचलितस्ततः॥१४॥ त्यक्त्वा गिरिसरिद्रामपुराचं पितृदेशप्रव्रज्या० जजम् (वजन्)। पूतां सुरसरिद्धारां, प्राप वाराणसीमसौ ॥१५॥ गंगाग्रे यत्र पार्श्वस्य, कायकान्त्यायनीनिभैः। तद्देशनासरस्वत्यां, श्रीप्रद्यु त्रिवेणीसंगमोऽभवत्॥१६॥तत्र भ्रमन्नयं पुर्यामपर्यायधृतश्रमः। दध्यौ वन्ध्यं नृजन्मापि,ममाभूनिष्फलत्वतः॥१७||मयाऽऽत्मवरिणा नीयवृत्ती या मित्रद्वेषवैरिजनश्रिता । निखिलो वैरितां नीतो, जनः परिजनोऽपि च ॥१८॥ कलासमीरणं स्वस्य, कलाचार्य लभे यदि । तत्प्राग् लग्नरजापुञ्जमधुनाऽपि धुनाम्यहम् ॥ १९ ॥ इति वैराग्यतो ध्यायनयं चित्ते नयं दधत् । पुरश्चरन् कलापात्रं, बहुशास्त्रं स ऐक्षत ॥२२५॥ ॥ २० ॥ अपृच्छच्च नरं कंचिद्, वृद्धं कोऽयं महापुमान् ? । कीदृक्कीदृक्कलापात्रं, किंनामा ? किं पठत्ययम् ? ॥ २१ ।। स प्राहेष कलाचार्यः, कलासु सकलास्वपि। नाम्ना पवनचण्डश्च, प्रचण्डः प्रतिवादिषु ॥ २२ ॥ शिक्षन्ते नृपतेः पुत्राः, शस्त्रशास्त्रकलादिकम् । श्रुत्वेति तत्समीपेऽसौ, जगाम च ननाम च ।। २३ ।। उपविष्टश्च पृष्टश्च, कुतस्त्वामीत ? तेन सः। एकान्ते कथयामास, वृत्तान्तं निखिलं निजम् ॥ २४ ॥ कलाचार्येण स प्रोक्तः, शिक्षात्र त्वं स्थितः कलाः । इदं तु गोप्यं वक्तव्यं, नापरस्य परं त्वया | ॥ २५ ।। आदेश इति तेनोक्ते, कलाचार्यों नृपात्मजः । समं तेन च धामागात्, पत्न्यग्रे भ्रातृज जगौ ॥ २६ ॥ तेन सा प्रणता पुत्रस्येव स्नानाशनादिना । वात्सल्यं विदधे तस्मै, सुधीर्वस्त्रादिकं ददौ । २७ ।। ऊचे च स्यन्दनाश्वादि, मदीयं भवनं धनम् । सर्वमेव तवायत्तं, यथेच्छ वत्स ! गृह्यताम् ॥ २८ ॥ स सन्तुष्टमनाः ऋराध्यवसायपराङ्मुखः। तस्यैव सदने तस्थौ, शिक्षमाणः कलावलिम् ॥ २९॥ गुरौ विनयवान् विश्वजनानन्दप्रदायकः। स कालेनाल्पकेनापि, जग्राह सकलाः कलाः ॥ ३० ॥ स विज्ञातकलोऽप्येवं, भवनोद्यानगं सदा । तदेकायत्तचित्तः सन्न मुंचति परिश्रमम् ॥ ३१ ॥ उद्यानस्यान्तिके तस्य, प्रधानश्रेष्ठिनो MAHAR AC * ॥२२५॥ -CN-00-1

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278