Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 254
________________ श्री प्रव्रज्या० श्रीप्रधुनीयवृत्तो ॥२३२॥ AAAAAबर ॥१४॥ अन्योऽन्य प्रक्षिपन्तौ तौ, क्षिपन्तौ च शरोत्करम् । चिरं मध्यस्थभावेन, जयलक्ष्म्या विलोकितौ॥१४१॥ दध्यावगड ४/९ मोहतरू६ दत्तोऽथ, विपक्षं प्रेक्ष्य दुर्जयम् । बलेनापिच्छलेनापि, निहन्तच्या हि शत्रवः ॥१४२॥ ध्यात्वेति सावधानोऽभूतू, प्रोचे मदन-६॥ च्छेदः अगडदत्तः मंजरीम् । विहितस्फारशृंगारोपविश त्वं ममाग्रतः ॥१४३ ॥ तथा चक्रे च सा तस्याः, प्रेक्ष्य रूपमनुत्तमम् । हतः पूर्व स मारेण, कुमारणानु पत्रिणा ॥१४४॥ स पृथ्व्यां पतितः प्राह, नाहमस्मि त्वयाऽऽहतः । मारेण मारिते चक्रे, भवता मृतमारणम् ॥१४५।। इत्युक्त्वाऽस्मिन् यशःशेष, कुमारो यावदीक्षते । तावत्कोऽपि कुतोऽप्यस्ति, नैव दैवप्रपंचतः ॥ १४६ ॥ एकैनैव रथेनाथ, समुल्लंघ्य स काननम् । प्राप गोकुलमेकं च, चारुगोकुलसंकुलम् ॥ १४७ ॥ द्वौ नरौ गोकुलादेत्य, कुमारमिदमूचतुः। कुतस्त्वं ? कुत्र याता ? स, प्रोचे शंखपुरे गमी ॥१४८॥ यदि त्वं सप्रसादस्तदावामपि सह त्वया । तत्रायाव इति प्रोक्ते, ताभ्यां सोऽवददोमिति ।। १४९ ॥ संयोजयनथ प्रांचे, ताभ्यामध्वैष दुर्गमः | चौरो दुर्योधनो नाम, यदाऽऽस्ते सान्वयाभिधः ॥ १५० ॥ मत्तभो दग्विषः सर्पो, व्याघ्रश्चास्ति सुदारुणः । अन्येऽपि श्वापदाः क्रूरास्तदन्येनाध्वना ब्रज ॥ १५१ ॥ कुमारः प्राह मा भैष्ट, नये शंखपुरे सुखात् । श्रुत्वेति बहवश्चलुः, समं तेन च सार्थिकाः ।। १५२ ॥ तदा कश्चिज्जटी भस्मोद्धलितः शूलमुद्वहन् । प्रतिचारुकसंयुक्तः, करे विभ्रत् करण्डिकाम् ॥ १५३ ॥ महाव्रती प्रशस्तः स, समेत्य नृपनन्दनम् । ऊचे शंखपुरे तीर्थे, दर्शनार्थमुपैम्यहम् 13॥२३२॥ ॥ १५४ ।। दत्ताः सन्ति कियन्तोऽपि, दीनारा मम धार्मिकैः । तानिधेहि रथे येन, ब्रजामो निर्भयं वयम् ॥ १५५ ॥ बहृदित्वेति स द्रव्यनकुलं कुलपांशनः । कुमारायार्पयामास, प्रवरा दददाऽऽशिषः ॥१५६॥ गायन्नृत्यन् जन्तुजाति, गत्या रावैश्च हासयन् ।। कथाश्च कथयन्नेष, पथि सार्थमरंजयत्।।१५७॥ तस्मिंस्तपस्विषेऽपि, व्यश्वसीन्न नृपात्मजः। अंग्ररयत् तुरंगांश्च, गहने च समा RECEKACACACCOREA

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278