Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
प्रव्रज्या०
श्रीप्रद्यु:
Y
म्नीयवृत्ती
on
॥२४७॥
ॐॐॐ
तत्थवि योही जिणदेसिअंमि धम्मंमि निकलंकमि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जइ होइ ॥२॥
P२ दुरापता तत्रापि-मनुष्यत्वे प्राप्तऽपि आर्यदेशशुभजातिसकलेन्द्रियपाटबजीवितव्यस्वमनोवासनासाधुसामग्रीसाधुसन्निधिधर्मश्रबणेषु बोधे। सत्स्वपि बोधि?लभेति गम्यं, कुत्रेत्याह- 'जिणदेसियंमित्ति विजितरागद्वेषादिभिस्तीर्थकरैः प्ररूपिते दुर्गतिनिपतज्जंतुजात- ३ प्रव्रज्या समुद्धरणसमर्थे सकलमलकलंकविकले च, अथ तत्र-बोधिप्राप्तावपि प्रव्रज्यापरिणामस्तु सुकृतपुण्यस्यैव प्राणिनो यदि स्यात्तर्हि
दुरापता स्यादिति गाथार्थः ।। अत्र बोधिद्वारे ऋषभदेवचरित्रं, दुर्लभबोधित्वे च उदायिनृपमारकाईहत्तदृष्टांती, प्रव्रज्यादुष्प्रापत्वे च जमालिप्रभृत्यष्टनिवदृष्टांता ज्ञेयाः॥२॥
सा पुण दुप्परिअल्ला पुरिसाण सया विवेगरहिआणं । बोढव्वाई जम्हा पंचेव महव्वयवयाई ॥३॥ .
राईभोअणविरई निम्ममत्तं सएऽवि देहंमि। पिंडो उग्गमउप्पायणेसणाए सया सुद्धो ॥ ४ ॥ इरिआइपंचसमिईहिं तीहिं गुत्तीहिं तवविहाणमि । निच्चुज्जुत्तो अममो अकिंचणो गुणसयावासो ॥५॥ मासाइआ उ पडिमा अणेगरूवा अभिग्गहा बहवे । व्वे खित्ताणुगया काले भावे अ बोद्धव्वा ॥ ६॥
जावज्जीवममज्जणमणवरयं भूमिसयणमुद्दिठं । केसुद्धरणं च तहा निप्पडिकम्मत्तणमपुव्वं ॥७॥ गुरुकुलवासो य सया खुहापिवासाइआ उ सोढव्वा । बावीसं च परीसह तहेव उवसग्ग दिव्वाई ॥८॥ * ॥२॥
सेति पूर्वगाथोत्तरार्धकथिता प्रव्रज्या दुष्परिपाल्या, अत्र हेतुमाह-पंच महाव्रतान्येव व्रतानि, न त्वणुव्रतानि, त्रसस्थावरसूक्ष्मबादरजंतुजातपरित्राणविधानरूपमायं व्रतं, क्रोधलोभभयहास्यैरप्यसत्याभाषणरूपं द्वितीयं, अन्यादत्ताल्पबहुस्थूलाणुसचित्ताचि

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278