Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 271
________________ सप्त दत्तीगृहाति श्री | वसुदेवत्वे च यदुवंशोत्पत्त्या प्राधान्यमन्यत्रापि श्रूयते, तदत्यंतहीनकुलोऽपि कश्चन तस्मिन्नेव भवे देवानामपि पूज्यो द्विजन्मना. ३ प्रव्रज्या तदुष्पालता प्रव्रज्या० मपि मान्यः कथ्यः, एवंविधविकल्पदलनाय मातंगदारकहरिकशिबलः कथा, तपोविधानमपि क्षमासमायुक्तं मुक्तिफलदं, तच्च श्रीप्रद्यु- |गजसुकुमालदृष्टांतेन ज्ञेय।।मासिक्यादयः प्रतिमा अभिग्रहविशेषाः साधूनां द्वादश स्युः, ताश्च साधुः परिपूर्णदशपूर्वधरो जघन्यम्नीयवृत्ती तो नववस्तुन्यधीती विशिष्ट संहननयुक्तो महासत्त्वो व्युत्सृष्टदेहो जिनकल्पिवदुपसर्गसहोलपकृतभोजी गुर्वनुज्ञया गच्छानिष्क्रम्य प्रतिपद्यते, स चाद्यप्रतिमायामनशनयोरेकैकां दत्तिं मासं यावद् गृह्णाति, एवं चकैकमासवृद्ध्या एकैकदचिवृद्ध्या च सप्तम्यां सप्त ॥२४९॥ |मासान् यावदन्नपानयोः प्रत्येकं सप्त दत्तीगृह्णाति, ततस्तिस्रः प्रतिमाः सप्तरात्रिक्यो भवंति, तत्राद्यायां चतुर्थभक्तः पारण दिनवि हिताचामाम्लैरपानकैः प्रतिपद्यमानो ग्रामावहिरुत्तानशयः पार्श्वस्थो निषण्णो वा निष्प्रकंपो दिव्यादीनुपसर्गान् सहते, द्वितीयापि ६ सप्तररात्रिक्येव, नवरं उत्कटिकासनी लगंडशायी वा, लगंडं वक्रकाष्ठं तद्वत् शिरः पादौ च भूमो लगयति, न तु कटीतटमित्यर्थः, | दंडायतस्थानो वा तिष्ठति, तृतीयाऽप्येवं, नवरं वीरासनी वा गोदोहासनी वा कुब्जाम्रवद्वा तिष्ठति इति, तिस्रः प्रागुक्तसप्तकस|हिता दश स्युः, एकादशी अहोरात्रिकी, तस्यां ग्रामादहिनगराद्वहिर्वा स्थितः प्रलंबितपाणिरपानकषष्ठभक्तं प्रतिपद्यते, द्वादशी ६ प्रतिमा त्वेकरात्रिकी, तस्यां चाष्टमभक्ताननरं बहिरीषत्प्राग्भारगतोऽनिमेपनेत्र एकपुद्गलन्यस्तदृष्टिः संहृतपादः प्रलंबितभुजश्च स्थाने तिष्ठतीति द्वादश प्रतिमाः साधुना कार्याः, अनेकरूपा अभिग्रहा बहवः कार्या इति शेषः, अभिग्रहेषु श्रीवीरदृष्टांतः ।। ६ ॥ I यावज्जीवममज्जनम्-अस्मानं, उद्दिष्टमिति द्वितीयपदगतं चतुर्धपि पदेषु योज्यत, यदुक्तं-"कृते स्नाने क्षणं शौचं, रागमानौ इच चासि | स्त्रीजनप्रार्थनीयत्वं, ब्रह्मचर्यस्य दूषणम् ॥१॥ घातो जलस्थजीवानामन्यसत्चविद्याधनम् । क्षीरक्षालनमंगारे, इवाज्ञान या पार्श्वस्थो निषण्ण पादौ च भूमी ला इति, तिस्रः प्रार SAASARALAAAAAAS COLLEGECREENSECREAK

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278