Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
E
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
प्रव्रज्यास्वरूपं ५प्रव्रज्या दुष्करता
॥२५१॥
करणैः॥१॥अथ च सहस्रद्वितयं संज्ञाभिश्चतसृभिस्ततः षड्भिः । योगत्रिकैरष्टादश वधघातानुमतिभिः सर्वैः।२॥९॥अथ पंचमं द्वार,
तरिअब्बो य समुद्दो वाहाहिं इमो महलकल्लोलो। नीसायवालआए चावेयब्बो सया कवलो॥ १०॥ चंकमिअव्वं निसिअग्गखग्गधाराइ अप्पमत्तेणं । पायव्या य सहेलं हुअवह जालावली सययं ॥ ११ ॥ गंगापडिसोएणं तोले अव्वो तुलाइ सुरसेलो । जइअव्वं पुण एगागिणावि भीमारिदुट्ठवलं ॥ १२ ॥ राहावेहविणिम्मिअचव.टिअलक्खमरगपुत्तलिआ। विधेअव्व अवस्सं उबसग्गपरीसहे जेउं ॥१३॥ तिहुअणजयप्पडागा अग्गहणिज्जा तहावि गहि अव्वा । इअ एवमाइ साहण दुकरा होइ पव्वज्जा॥१४॥ प्रव्रज्याया दुष्करत्वं पंचभिर्गाथाभिनवभिरुपमानैः प्ररूपयति. तद्यथा बाहुभ्यां समुद्रस्तरणीयः, यथा समुद्रो बाहुभ्यां तरीतुं सुदुष्करस्तथा प्रव्रज्याविधिरपि, तथा सदा निःस्वादवालुकायाः कवलश्चर्वणीयो, यथा स दुष्करस्तथा प्रव्रज्याविधिरपीत्यर्थः॥१०॥ चंक्रमितव्यं-अतिशयेन चलनीयं निशितानखड्गधारायां, कथंभृतेनी-अप्रमत्तेन, साधुनेति गम्यं, पातव्या च सहेलं, लीलयेत्यर्थः, हुतवहज्वालावली सततं निरंतरं ॥११॥ गंगा नदी प्रतिश्रोतसा तीर्येत्यर्थः, तुलया च सुरशैलो-मेरुस्तोलनीयः । पुनरेकाकिनापि | भीमारिदुष्टबलं जयितव्यं ।। १२ ।। राधावेधार्थ विनिर्मिता चासौ चक्रस्थिता-लक्ष्यमार्गस्था पुत्रिका वेध्या, अवश्यं निःसंशयं, उपसर्गपरीषहान् जित्वा अभिभूय, अत्रार्थे सुरेंद्रदत्तो बहिरंगेऽप्युदाहरण।।१३।। त्रिभुवनजयपताका अग्रहणीयापि-ग्रहीतु दुष्कराऽपि ग्रहणीयैव, त्रिजगज्जयिनं कामं जितवता साधुना त्रिजगज्जितमेवेत्यर्थः: इत्यादिभिरुपमानैः प्रवज्या दुष्करा भवति, तथापि निर्वाहणीयेत्यर्थः॥१४॥ अथ पष्ठं द्वारं धर्मफलदर्शनाख्यं गाथाद्वयेनाह
GOREGA

Page Navigation
1 ... 271 272 273 274 275 276 277 278