Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री प्रव्रज्या०
श्रीप्रद्यु: श्रीयवृत्ती
॥२५०॥
प्रकाशनम् || २ || अस्त्राने तु न दोषास्ते, मत्वेति मुनिपुंगवैः । वर्ज्यं स्नानं ततः सिद्धिवधूसंग मसंस्पृहैः || ३ ||” तथा अनवरतं भृमिशयनमुद्दिष्टं, नतु पल्यंका दिशयनं, अपूर्वं विशिष्टमित्यर्थः, निष्प्रतिकर्मत्वं तत्र निष्प्रतिकर्मत्वे च श्रीसनत्कुमारचक्रवर्तिकथा ॥७॥ सदा गुरुकुलवासे हि स्मारणावारणाप्रेरणादयो भवति, अत्रैव विनयः संभवति, ततो विनयोऽपि विधेय एव अत्र विनयविषये आर्यचंदनाप्रवर्तिनी मृगावती साध्वीदृष्टांतः, क्षुधापरीपट्टे हस्तिमित्रदृष्टांतः १, तूपरीषहे क्षुल्लकदृष्टांत २, शीते श्रीभद्रबाहुशिष्यसाधुचतुष्टयदृष्टांतः ३, उष्णेऽर्हन्नकः ४ दंशमशके श्रमणभद्रः ५, अचेले सोमदेव द्विजः ६, अरतौ अर्ददत्तः ७, स्त्रियां स्थूलभद्रः ८, चर्यायां संगमस्थविर : ९, नैषेधिक्यां कुरुदत्तः १०, शय्यायां सोमदत्तसोमदेव ११, आक्रोश व्यतिरेकान्वययोः क्षपकार्जुनमालिकौ १२, वधे स्कंदकशिष्याः १३, याञ्चायां बलदेवः १४, अलाभे ढंढणकुमारः १५, रोगे कालवैशिकः १६, तृणस्पर्शे | भद्रः १७, मले सुनंदः १८, सत्कारपुरस्कारे व्यतिरेकान्वययोः श्रावक साधुकथा १९, पूजायां कालिकाचार्यशिष्यसागर चंद्रसूरिकथा २०, ज्ञाने सूरिशिष्यभ्रातृद्वयकथा २१, दर्शने आषाढभूतिसूरिकथा २२, ' तथैवे 'ति पूर्वापेक्षया, न केवलं परीपहाः, उपसर्गा अपि दिव्यादयः सह्याः, ते च चतुर्धा - दैवतमानुपतैरश्चाध्यात्मिकभेदात्, तत्र दैवमानुषोपसर्गेषु भगवान् वीर एवोदाहृतिः, तैरश्रेषु चिलातीपुत्र:, आध्यात्मिकेषु सनत्कुमारमुनिः ॥ ८ ॥ अथ नवमगाथया प्रव्रज्यायाः स्वरूपं कथयति-
लद्भावलद्धवित्ती सीलंगाणं च तह सहस्साई । अट्ठारसेव सहसाई वोढव्वा आणुपुच्चीए ॥ ९॥ लब्धं बहुमानपूर्वं अपलब्धं- अपमानपूर्वं ताभ्यां वृत्तिः - प्राणधारणं यस्य स लब्धापलब्धवृत्तिः, साधुर्भवतीति शेषः, आनुपूर्व्या क्रमणेत्यर्थः स चायं - क्षांत्यादिधर्मदशकं दशभिः पृथ्व्याद्यजीव पर्यंतैः । गुणितं जायेत शतं पंचगुणं पंचभिः
३ प्रव्रज्यादुष्पालता
॥ ५ ॥

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278