Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 253
________________ श्री प्रव्रज्या श्रीप्रद्युनीयवृत्ती मोहतरूच्छेद। अगडदत्तः BHASHASAॐ ॥२३॥ सर्व, विना मदनमंजरीम् ॥ १२२ ॥ तावल्लज्जा च मानश्च, धर्मबुद्धिश्च जायते । द्विषो यावद्विवेकस्य, न लगन्ति शराः स्मराव ॥१२३।। इति स्मरार्दिते तस्मिन्नेका नारी समागता । दत्तासनोपविष्टा च, पृष्टाऽऽगमनकारणम्॥१२४॥ सोचे मदनमंजर्या, तवेति समदिश्यत । मां विप्रलम्भमूर्छाला, सिंच संगमवारिणा ॥१२५॥ किंच श्रुत्वा गजक्रीडां, वधं च परिमोषिणः। दुष्टनारीपरित्यागं, | भूपतेरपि पूजनम् ॥ १२६ ॥ साधुवादं च लोकेन, क्रियमाणं पदे पदे । विस्मृता सा त्वदीयाशाबन्धाद्धरति जीवितम् ॥ १२७ ॥ युग्मम् ॥ श्रुत्वेति तस्यै ताम्बूलं, दत्त्वा स्वकरकुड्मलात् । तामाह निपुणे ! वाच्या, सा त्वया मोत्सुका स्म भूः ॥१२८॥ प्रस्तावं प्राप्य सर्व हि, विधास्यामि सुसुन्दरम् । इत्युक्या व्यसृजत्तां स, तया चा श्वासिता परा ।। १२९ ।। अन्यदा वाहिकारूढा, ययुस्तत्तातपुरुषाः । पृष्टाश्च कुशलं पित्रोराननाश्रु विमुंचता।।१३०॥ ते पाहुः कुशलं पित्रोदुनोति विरहस्तव । यदि त्वं नैषि सपदि, तत्तयोः प्राणसंशयः ।। १३१ ॥ निशम्य सम्यगित्येष, नृपं विज्ञप्य चादरात् । आदाय तनयां तस्य, तद्दत्तमुचितं तथा ॥१३२।। निवेश्य | |शिबिरं सर्व, नगर्या बहिरेव हि । स्वयं स्थितः पुरीमध्ये, रथेनैकेन भूपभूः ।। १३३ ॥ यामिन्याः प्रथमे यामे, संगमादृतिकाऽ |न्तिके । प्रेष्यनेन निजः प्रेष्यः, स गत्वाऽऽख्यत् प्रयाणकम् १३४ ॥ तया मदनमजर्याः, कथिते साऽचलत्ततः। रोमांचिततनुः ४ सख्या, सहिता च सुदक्षया ॥ १३५ ॥ तामारोप्य कुमारण, रथे प्रेर्य तुरंगमान् । सैन्ये चागम्य तत्कालं, प्रयाणं कारितं जवात् | ॥ १३६ ॥ निरंतरप्रयाणेश्वोल्लंघ्य देशं नरेशितुः । जगामारण्यमध्येऽसौ, तदा चागाद् धनागमः ॥ १३७ ॥ तदा च कटके तस्य, भिल्लघाटी समापतत् । तया च सहसा भग्नं, कुमारस्य बलं बली ॥१३८॥ रथेनैकेन परन्या च, युतो राजसुतः स्थितः । एक एव महेभानां, यूथे पंचाननो यथा ॥ १३९ ॥ तन्मार्गणावलाभिन्नं, भग्नं भिल्लवल क्षणात् । भिल्लाधिपो डुढाकेऽथ, कुमारेण समं रणे ॐ DANCE%.. ॥२३॥ . .

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278