Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री प्रव्रज्या०
श्रीप्रद्युः श्रीयवृत्ती
||२३८ ।।
अथ दशमं धर्म सर्वस्वदेशनाख्यं द्वारमारभ्यते, -
खणभंगुरे असारे मणुयभवे अब्भपडलसारिच्छे। सारं इत्तियमित्तं जं कीरइ सोहणो धम्मो ॥ २६ ॥ क्षणभंगुरे शूलविषविषधर विशूचिकानलशस्त्रवातपित्तश्लेष्मोद्रेकसन्निपातादिभिः अत एव चासारे - तुषमुष्टिकल्पे मनुजत्वेमानुष्यभवे, औपम्यमाह- अभ्रपटलसदृक्षे, यथाभ्रपटलं कुतोऽप्यायातं क्वापि च गतं चेति न ज्ञायते तथा छद्मस्थेन मनुजत्वमपीति भावः, सारमेतावन्मात्रं यत् क्रियते शोभनो धर्मः - सर्वविरतिरूप एव एतावता प्रकारेण मनुष्यभवासारत्वं सद्धमकरणं च वदता सकलप्रकरणार्थनिर्वाहोऽप्युपन्यस्त इति मतिमद्भिर्विचार्य ॥ इह केचिन्महात्मानः सम्यक् परिज्ञातसर्वज्ञागमाः स्वयं विदिततच्चाः सद्धर्म्मस्थिरमानसाः परं जीवं अविदितपरमार्थतया धर्मेऽस्थिरमपि स्थिरं कुर्वति, अत्रार्थे अभयकुमारो मंत्री दृष्टान्तः, तथाहि--अस्थिरोऽपि स्थिरो धर्मे, जीवः कार्यो महात्मभिः । यथाऽभयकुमारेण, स्वबुद्धया काष्ठभारिकः ॥ ॥ पुरा पुरे राजगृहे, श्री श्रेणिकनृपांगजः । नाम्नाऽभयकुमारोऽभूत्, सुनन्दाकुक्षिसम्भवः || २ || पंचांगभूषणं राजकार्य सम्यक्त्वमुद्वहन् । जज्ञे द्वादशसंख्येषु, भूपालेषु प्रतिष्विव || ३ || बुद्धीश्वतस्रो धर्म्मस्य, भिदा इव विवर्द्धयन् । यः प्राप परमां काष्ठां, मंत्रित्व - श्रावकत्वयोः || ४ || गणभृत्पंचमः पंचमहाव्रतभृदन्यदा । सुधर्मा समवासार्षीत्, महर्षीणां शतैः श्रितः ||५|| निर्नसवस्तमाबद्धश्रेणिकाः श्रेणिकादयः । समाजग्मुर्जनास्तस्माद्देशनां चापि शुश्रुवुः ||६|| घनागमात्ततः स्वादु, संवरं विनिपीय ते । गततृष्णा निजनिजं, वेश्मागुश्चातका इव ।। ७ ।। कोऽप्युद्विग्नोऽन्यदा काष्ठभारात्कर्म्मभरादिव । बुद्ध्वा तस्य प्रभोः पाव, प्राव्रजत्काष्ठभारिकः || ८ || भिक्षाद्यर्थमटत्यस्मिन्नुपहासाज्जना जगुः । महात्मा महतीमृद्धिमयं मुक्त्वाऽग्रहीद् व्रतम् ||९|| सोढुं तच्चासहः
१० धर्मसर्वस्वं
॥२३८॥

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278