Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 258
________________ प्रज्वाल्य ज्वलनं तत्र, गमिता रजनी च सा ॥२१॥ प्रातः स्वभवनं गत्वा, दम्पती मुदिताविमौ । कथयामासतुवृत्त, वृत्तान्तं अप्रमत्तत्वे प्रव्रज्या० खेदहर्षदम् ॥ २१४ ॥ उभयोरपि सम्पन्नसमग्रहितयोस्तयोः । ययौ सुखमयः कालः, पंचगोचरचर्यया ।। २१५ ॥ वाहकेल्या अगडदत्तः श्रीप्रद्युः नीयवृत्ती गतोऽन्येचुरश्वेनापहृतो वने । तं विमुच्य भ्रमन्नेक, जिनवेश्म व्यलोकयत् ॥२१६॥ तत्र साहसगत्याख्यं, चारणश्रमणाधिपम् । बहुभिः श्रमणैर्युक्तमुपयुक्तं सदागमे ॥ २१७ ॥ धिष्ण्येशमिव धिष्ण्येषु, मणिष्विव च कौस्तुभम् । द्रुमेष्विव च कल्पद्रु, मुनिष्वेनं 3 ६ ददर्श सः ॥२१८॥ युग्मम् ॥ गत्वा नत्वा च लब्धाशीरुपाविक्षत् तदन्तिके । पप्रच्छावसरं वीक्ष्य, चैवं विनयवासनः ॥२१९॥ ॥२३६॥ M प्रभो! केऽमी नराः पंच, रूपयौवनशालिनः । बैराग्यमार्गमापन्नाः, स्वतो दीक्षा जिघृक्षवः ॥ २२० ॥ चतुर्ज्ञानधरः सोऽथ, प्रोवाच मुनिपुंगवः । अत्रास्ति नगरी पल्ली, भिल्लीहल्लीसकैयुता ।। २२१ ॥ भिल्लभग भुनक्त्येतां, धरणीधरनामकः। ससैन्यश्च 3 टू तदा तस्य, पल्ल्यामागान्नृपात्मजः ॥ २२२ ॥ भिल्लाधीशन तत्सैन्ये, नाशिते तावुभावपि । युयुध्येते चिरं तेन, स्वजायाऽथ पुरस्कृता ।। २२३ ॥ पश्यंस्तांश्च शराधीशः, कुमारेण स मारितः। सप्रिये च गते तस्मिन्, पंचते भिल्लबान्धवाः ॥ २२४ ।। 51 वैरनिर्यातनाहेतोरन्वगुस्तं रथाध्वना । गतैः शंखपुरे दृष्टः, कुमारः परिवारयुक् ॥२२५॥ वीक्षमाणा अपि च्छिद्रं, लभन्ते तस्य ते हुनतु । दृष्टः स चान्यदोद्याने, जायामात्रपरिच्छदः ।। २२६ ॥ चिन्तयत्सु वधोपायं, तेषु दष्टाऽहिना प्रिया। मृतेति स्वं तया | ॥२३६॥ सार्द्ध, यावत् क्षिपति सोऽनले ॥ २२७ ॥ विद्याधरयुगेनैत्य, तावत् स्वस्थीकृता च सा। प्रत्यासन्ने देवकुले, मुक्त्वा तां सोऽग्नये 51 गतः ।। २२८ ।। प्रच्छन्नास्तत्र पंचापि, सन्ति लब्धच्छला अमी । भ्रातृघातकघातार्थ, लब्धावसरतोषिणः ॥ २२९ ॥ अमीषां च कनिष्ठेन, प्रदीपश्चिरगोपितः । प्रकाशितोऽथ सा वीक्ष्य, न तस्मिन् नन्वरज्यत ॥ २३० ॥ ऊचे च भव मे भर्ता, स AAAAAAA नवखवखवर

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278