Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
P
प्रशस्तिः
प्रव्रज्या० श्रीप्रद्यु: म्नीयवृत्ती
||२४२॥
A
मृतः। भावी त्वमीश्वरो नाम, राजा राजपुरीश्वरः ॥ १२ ॥ तुष्टोऽहमिदमाकर्ण्य, तत् सर्वमनुभूय च । ततोऽधुना विभुं वीक्ष्य, जातिस्मरणमाप्नुवम् ॥ १३ ॥ मंत्रिणः कथयित्वत्थमीश्वरो जगदीश्वरम् । नत्वा गत्वाऽथ संगीतमविगीतं व्यधापयत् ॥ १४ ॥ विभौ तु विहते तत्र, स प्रासादमकारयत् । बिम्बमप्रतिबिम्ब च, सम्प्रीतः प्रत्यतिष्ठिपत् ॥ १५ ॥ यत्कुक्कुटवरेणायमीश्वरेण तथा कृतः । ततः ख्यातमभूत्तीर्थ, कुक्कुटेश्वरसंशया ॥ १६ ॥ कुक्कुटेश्वरतीर्थस्य, निर्माणात कर्मणां क्षये । क्रमाद्भावीश्वरो | भूमीश्वरः सिद्धिपुरीश्वरः ॥ १७ ॥ इति श्रीकलिकुण्डाख्यकुक्कुटेश्वरतीर्थयोः । अनुध्यानोद्भवं धर्म, कुर्मः प्रद्युम्नसूरयः ॥ १८ ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युन्नस्य कवेः कृतौ । अपूरि दशमं द्वारं, धर्मसर्वस्वदेशना ॥ १७ ॥
श्रीदेवानन्दशिष्यश्रीकनकप्रभशिष्यकः । समरादित्यसंक्षेपकर्ता वृत्तिमिमा व्यधात ॥१॥ वादीन्द्रदेवसूरेवेश | श्रीमदनचन्द्रगुरुशिष्यः। प्रथमादर्शेऽदर्शयदेनां मुनिदेवमुनिदेवः॥२॥श्रीप्रव्रज्याविधानप्रकरणतिलकस्यास्य वृत्तिं विधाय, प्राप्तं किश्चिन्मया यत् सुकृतमकृतकं योगशुद्धथा विशुद्धम् । तेनायं भव्यलोको भवतु भवभवभ्रान्तिशीतोपशान्ती, धर्मे जैनेन्द्रधर्मे विशदलविशदस्वान्तवृत्तिप्रवृत्तिः ॥३॥ किञ्च-आकिञ्चन्यवतापि याचकजनो येन स्वतुल्यः कृतः, कारुण्यं विविधोपसर्गजनकेऽप्युचैब्रुवे दुर्जने । एकेनाप्यखिला परीपहचमूः साऽपि द्रवान् द्राविता, श्रीसिद्धार्थनरेन्द्रनन्दनजिनोऽव्याद्वः स वीरस्त्रिधा ॥ ४ ॥ श्रीदीरजिनेन्द्रस्य, विबुधानां सदास्पदम् । सुधायाः सधर्मा श्रीसुधर्माऽमृद्गणाधिपः॥ ५॥ अनम्बूकृतवाग्जम्बूस्तस्य शिष्यः प्रशस्यधीः । नान्योऽस्मान्मुक्तिकामिन्या, कामितोऽस्मिन्ननेहास ॥ ६॥ जम्बूकथाप्रबंधेयः, स्तेनो न्यायेन संयतः। सोऽभूत्तत्प्रभवः पूर्वप्रभवः श्रुतकेवली ॥७॥ शय्यम्भवो भवोदन्वत्तारणे तरणीनिमः । दशवैकालिकग्रन्थं, निग्रन्थोऽपि
AAA AAASHA
HISHASSIST
२४२॥

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278