Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 265
________________ प्रशस्तिः 3933 श्री व्यधादथ ॥ ८॥ यशोभद्रं वितन्वानं, यशोभद्रं विभुं स्तुमः । कर्मसंग्रामनामभ्यां, सम्भूतविजयं तथा ॥९॥ श्रीभद्रयाहुप्रव्रज्या० पादेभ्यो, नमो यैर्विहिता हिता । आवश्यकादिग्रन्थानां, नियुक्तियुक्तिसंगता ।। १०॥ नमः श्रीस्थूलभद्राय, यो गाह्यस्थ्ये | श्रीप्रद्यु व्रतेऽपि च । निजद्धा वर्द्धयन् कामं, काम कोशाप्रियाहृदि ॥ ११ ॥ श्रुतकेवलिभिः षड्भिस्तैः सदाऽचरणैरियम् । नास्त्यस्तिनीयवृत्तामा पक्षा जैनी वाक्, भ्रमरीवाभ्रमयद् भुवि ॥ १२ ॥ दशपूर्वभृतामाद्यो, जयत्यार्यमहागिरिः। यस्योन्नतिरनुल्लङ्घयाऽन्यैः सचरण चारिभिः ॥१३॥ श्रीसुहस्ती सुहस्तीव, जिनराजस्य शासने । चित्रं त्वनेन भूपालो, निजद्वारि नियन्त्रितः॥१४॥ श्रीसुस्थित॥२४३॥ गणाधीशः, स्वनामसदृशं जनम् । श्रीमान् सुप्रतिबुद्धश्च, चक्रतुर्देशनावशात् ॥ १५॥ अथ गणः कोटिकनामकोऽभू तेजस्विसंहत्युदयाद्रितुल्यः। यत्रैन्द्रदत्तो रविराविरासीद्भव्याम्बुजन्मप्रतिबोधकर्ता ॥१६॥ शिष्यः सिंहगिरिस्तस्य, श्रीरोह णगिरिप्रभुः। यत्र वज्राकरे वज्र, इव वज्रोऽभवद्विभुः ॥ १७॥ वज्रस्वामी नवो वज्रो, ब्रह्माष्टादशकोणभृत् । रुक्मिण्यूमिकया *नव, यः कथंचिनियंत्रितः ।। १८ ।। उद्दामधामवयधाम बभूव नाम, श्रीवज्रसेन इति तस्य विनेयरत्नम् । यच्चन्द्रमुख्यसमिति प्रवरक्षमाभृन्मौलिष्ववाप वसतिं दुरवापरूपाम् ॥ १९ ॥ नागेन्द्रचन्द्रनिवृतिविद्याधरसंज्ञकाश्च चत्वारः । शिष्यास्तस्याभूवन् |2 मयोदायां नदीनालाः ॥२०॥ संज्ञाकषायविकथानरकादिकायुर्वद्धार्चरौद्रभवभेदचयं निपेष्टुम् । ये द्रव्यकर्मचरधर्मकथानुयोगास्ते जज्ञिरे किल चतुर्मितमूर्तिभाजः ।। २० ॥ श्रीवजसेनदृढमूलकृतप्रतिष्ठश्छायां सदा विदधात्यतिरम्यरूपाम् । पुष्पैरिव प्रसृमरैः सुरभिर्यशोभिश्चन्द्राख्यया विजयवानयमस्ति गच्छः ॥ २१ ॥ तत्र श्रीतलवाटमन्दिरमहाराजालुकस्याग्रतो, वादं सप्रतिपक्षमक्षततमं कुर्वन् सदस्यैः समम् । संजातैकपदः समैरभिहितः प्रद्युम्नसूरिः प्रभुः, सूर्योऽयं जयताजडेऽपि रुचिमद्यन्नामबिम्बं मयि 334343324 535ARAKARMAGAR ॥२४३॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278