Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 255
________________ अप्रमत्त्वे अगडदत्तः श्री मगमत् ॥ १५८ ॥ तपस्विपांशनः सोऽथ, सार्थिकानित्यभाषत । अद्यातिथ्यं करिष्यामि, सर्वेषां भवतामहम् ॥ १५९ ॥ वोरात्रे प्रव्रज्या० ५ स्थितोऽत्राहं, गोकुले बहुगोकुले । अत्रायान् मध्य एतस्यारण्यस्यासमेव तत् ॥१६०॥ एवं निमन्त्र्य शीघ्र स, गत्वाऽऽगच्छत् स श्रीप्रद्यु- है मश्करी । दधिदुग्धघृतादीनां, पूर्णैर्भाण्डैमहत्तरैः ।। १६१ ।। कुमारोऽनेन विज्ञप्तो, मधुरैर्वचनस्तदा। अद्यास्माकं कृपालो ! त्वं, नीयवृत्ती 12 कत्तुंमहेसि वांछितम् ॥१६२॥ उक्तं ततः कुमारण, शिरो मे व्यथते भृशम् । अन्यच्च वतिनामन्नं, न मेऽशेनापि कल्पते ।।१६३॥2 भणिताः सार्थिकाःसर्वे, कुमारेणाक्षिसंज्ञया । यदनेनान्ध आनीतं, न तद्भोज्यं कदापि वः॥१६४॥ अवमत्य कुमारं तं,बुभुजुः सार्थिकाः ॥२३३॥ है समम् । भुक्तमात्रा विनष्टास्ते, भुवि पेतुरचेतनाः॥१६५ ॥ ज्ञात्वा तान् सार्थिकान् सर्वान्, विपन्नान् शरसंचयम् । मुंचन व्रती कुमारस्य, वधाय द्रुतमुद्यतः ॥१६६।। क्रुद्धः कुमारो वेगेन, वंचयित्वा शरव्रजम् । अर्धचन्द्रेण हतवानिम मर्मस्पृशा ततः ॥१६७॥ | मह्यां पपात दस्युः स, जीवशेषोऽब्रवीदिदम् । मलिम्लुचो यो दुर्जेयो, दुर्योधनोऽहमेव सः ॥१६८॥ चित्तेन रञ्जितोऽहं ते, दृष्ट्वा निर्मीकचित्तताम् । सविक्रमां महाभाग !, शृण्वेकं वचनं मम ॥ १६९ ।। अहं जीवितशेषोऽस्मि, त्वदीयेन पतत्रिणा । परं प्रसभो। यद्याता,वैरिणोऽपि प्रशस्यते ॥१७०|| कथयामि हितं वाक्यं, तत्वं समवधारय । कुर्यास्तथैव यद् दृष्टो, मया सत्वतां परः॥१७१॥ ॥१७१।। वामेनास्य गिरेः सिन्धुद्वयान्तर्देवमंदिरम् । अस्त्यस्य पश्चिम भागे, सज्जिता तलिना शिला ॥ १७२ ॥ तां प्रेय वामतो भूमिगृहे कार्य प्रवेशनम् । जयश्रीनाम पत्न्यस्ति, तत्र में नवयौवना ॥ १७३ ॥ द्रव्यं च बहु तत् सर्व, कुर्वीथाः निजहस्तगम्। 13 त्वया काष्ठानि देयानि, मदीये जीविते गते ॥ १७४ ।। एवं बदमयं दस्युः, सहसा प्राप पंचताम् । कुमारो मेलयित्वाऽस्य, 5 दारूणि दहनं ददौ ॥ १७५ ॥ गतो रथमथारुह्य, तदाख्यातप्रमाणतः। शिलामुद्घााट्य शब्दं स, विदधे दस्युयोषितः ॥१७६॥ EASESEASESEGETA कककककककर ॥२३॥

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278